This page has been fully proofread once and needs a second look.

teअविद्योपाधिt क्षेऽपि प्रमाणवाद: समस्ति--
एक एव महानात्मा सोऽहंकारोऽभिधीयते ।
स जीवः सोऽन्तरात्मेति गीयते तत्त्वचिन्तकैः ॥
 
तथा श्रीविष्णुपुराणे--
विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते ।
आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ॥
 
परात्मनो मनुष्येन्द्र विभागोऽज्ञानकल्पितः ।
क्षये तस्यात्मपरयोर्विभागोऽभाग एव हि ॥ इति ।
 
विष्णुधर्मे-
यथैकस्मिन्घटाकाशे रजोधूमादिभिर्युते ।
नान्ये मलिनतां यान्ति दूरस्थाः कुत्रचित्क्वचित् ॥
तथा द्वन्द्वैरनेकैस्तु जीवे च मलिने कृते ।
एकस्मिन्नापरे जीवा मलिनाः सन्ति कुत्रचित् ॥ इति ।
 
ब्रह्मयाज्ञवल्क्ये -
आकाशमेकं हि यथा घटादिषु पृथग्भवेत् ।
तथात्मैकोऽप्यनेकेषु जलाधारेष्विवांशुमान् ॥
 
'क्षरात्मानावीशते देव एक:' इति श्वेताश्वतरे । छान्दो-
ग्ये -- 'स एकधा भवति' इत्यादि । 'स तत्र​ पर्येति' 'स
वा एष एतेन दैवेन चक्षुषा मनसैतान्कामान्पश्यन्रमते'