2022-08-27 00:53:22 by epicfaace
This page has been fully proofread once and needs a second look.
  
  
  
  हरिरेक:कः सदा ध्येयो भवद्भिः सत्त्वसंस्थितैः ।
  
  
  
ओमित्येवं सदा विप्राः पठध्वं ध्यात केशवम् ॥
आश्चर्ययं खलु देवानामेकस्त्वं पुरुषोत्तम ।
  
  
  
धन्यश्चासि महावाहो लोके नान्योऽस्ति कञ्श्चन ॥
  
  
  
   
  
  
  
इति हरिवंशे ।
   
  
  
  
मनुना चोक्तम्--
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
संपश्यन्नात्मयाजी वै स्वाराज्यमधिगच्छति ॥ इति ॥
   
  
  
  
सृष्टिस्थित्यन्तकरणीं ब्रह्मविष्णुशिवात्मिकाम् ।
स संज्ञां याति भगवानेक एव जनार्दनः ॥
तस्मान्न विज्ञानमृतेऽस्ति किंचि-
त्क्वचित्कदाचिह्निद्द्वज वस्तुजातम् ।
  
  
  
विज्ञानमेकं निजकर्मभेदा-
द्विभिन्नचित्तैर्बहुधाभ्युपेतम् ॥
   
  
  
  
ज्ञानं विशुद्धं विमलं विशोक-
मशेषलोभादिनिरस्तसङ्गम् ।
एकः सदैकः परमः परेशः
  
  
  
  
  स वासुदेवो न यतोऽन्यदस्ति ॥
  
  
  
   
  
  
  
यदा समस्तदेहेषु पुमानेको व्यवस्थितः ।
तदा हि को भवान्सोऽहमित्येतद्विफलं वचः ॥
   
  
  
  
  S. M. B. 2
  
  
  
   
  
  
  
१७
   
  
  
  
  
ओमित्येवं सदा विप्राः पठध्वं ध्यात केशवम् ॥
आश्चर्
धन्यश्चासि महावाहो लोके नान्योऽस्ति क
इति हरिवंशे ।
मनुना चोक्तम्--
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
संपश्यन्नात्मयाजी वै स्वाराज्यमधिगच्छति ॥ इति ॥
सृष्टिस्थित्यन्तकरणीं ब्रह्मविष्णुशिवात्मिकाम् ।
स संज्ञां याति भगवानेक एव जनार्दनः ॥
तस्मान्न विज्ञानमृतेऽस्ति किंचि-
त्क्वचित्कदाचि
विज्ञानमेकं निजकर्मभेदा-
द्विभिन्नचित्तैर्बहुधाभ्युपेतम् ॥
ज्ञानं विशुद्धं विमलं विशोक-
मशेषलोभादिनिरस्तसङ्गम् ।
एकः सदैकः परमः परेशः
यदा समस्तदेहेषु पुमानेको व्यवस्थितः ।
तदा हि को भवान्सोऽहमित्येतद्विफलं वचः ॥
१७