This page has been fully proofread once and needs a second look.

हरिरेक:कः सदा ध्येयो भवद्भिः सत्त्वसंस्थितैः ।
ओमित्येवं सदा विप्राः पठध्वं ध्यात केशवम् ॥
आश्चर्यं खलु देवानामेकस्त्वं पुरुषोत्तम ।
धन्यश्चासि महावाहो लोके नान्योऽस्ति कञ्श्चन ॥
 
इति हरिवंशे ।
 
मनुना चोक्तम्--
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
संपश्यन्नात्मयाजी वै स्वाराज्यमधिगच्छति ॥ इति ॥
 
सृष्टिस्थित्यन्तकरणीं ब्रह्मविष्णुशिवात्मिकाम् ।
स संज्ञां याति भगवानेक एव जनार्दनः ॥
तस्मान्न विज्ञानमृतेऽस्ति किंचि-
त्क्वचित्कदाचिह्निद्द्वज वस्तुजातम् ।
विज्ञानमेकं निजकर्मभेदा-
द्विभिन्नचित्तैर्बहुधाभ्युपेतम् ॥
 
ज्ञानं विशुद्धं विमलं विशोक-
मशेषलोभादिनिरस्तसङ्गम् ।
एकः सदैकः परमः परेशः

स वासुदेवो न यतोऽन्यदस्ति ॥
 
यदा समस्तदेहेषु पुमानेको व्यवस्थितः ।
तदा हि को भवान्सोऽहमित्येतद्विफलं वचः ॥
 
S. M. B. 2
 
१७