2022-09-09 02:55:25 by ambuda-bot
This page has not been fully proofread.
  
  
  
  तृतीयोऽध्यायः ।
  
  
  
   
  
  
  
तस्माद्रूपादिरहितमेव तदिति ॥
   
  
  
  
तर्हि न कस्य कुत्राप्युपलभ्यते इत्याह-
नैव तन्न यजुःषु नाप्यथर्वसु
न दृश्यते वै विमलेषु सामसु ।
रथन्तरे वाहते वापि राजन्
   
  
  
  
महाव्रतस्यात्मनि दृश्यते तत् ॥ २१ ॥
   
  
  
  
&
   
  
  
  
'ज्ञानं च सत्यं च ' इत्युपक्रम्य 'महाव्रता द्वादश ब्राह्म-
णस्य ' इति ये गुणा उक्ताः, तत्संयुक्तस्यात्मनि दृश्यते तत् परं
   
  
  
  
ब्रह्म । न घटादिवदिदंतया सिध्यति, अपि त्वात्मन्येवात्मत-
या सिध्यतीत्यर्थः ॥
   
  
  
  
.
   
  
  
  
२८५
   
  
  
  
इदानीं तत्स्वरूपं तदर्शनं तत्फलं च निर्दिशति श्लोकद्व-
येन-
अवारणीयं तमसः परस्ता-
त्तदन्ततोऽभ्येति विनाशकाले ।
अणीयरूपं च तथाप्यणीयसां
   
  
  
  
महत्स्वरूपं त्वपि पर्वतेभ्यः ॥ २२ ॥
तदेतदहा संस्थितं भाति सर्व
   
  
  
  
तदात्मवित्पश्यति ज्ञानयोगात् ।
   
  
  
  
  
तस्माद्रूपादिरहितमेव तदिति ॥
तर्हि न कस्य कुत्राप्युपलभ्यते इत्याह-
नैव तन्न यजुःषु नाप्यथर्वसु
न दृश्यते वै विमलेषु सामसु ।
रथन्तरे वाहते वापि राजन्
महाव्रतस्यात्मनि दृश्यते तत् ॥ २१ ॥
&
'ज्ञानं च सत्यं च ' इत्युपक्रम्य 'महाव्रता द्वादश ब्राह्म-
णस्य ' इति ये गुणा उक्ताः, तत्संयुक्तस्यात्मनि दृश्यते तत् परं
ब्रह्म । न घटादिवदिदंतया सिध्यति, अपि त्वात्मन्येवात्मत-
या सिध्यतीत्यर्थः ॥
.
२८५
इदानीं तत्स्वरूपं तदर्शनं तत्फलं च निर्दिशति श्लोकद्व-
येन-
अवारणीयं तमसः परस्ता-
त्तदन्ततोऽभ्येति विनाशकाले ।
अणीयरूपं च तथाप्यणीयसां
महत्स्वरूपं त्वपि पर्वतेभ्यः ॥ २२ ॥
तदेतदहा संस्थितं भाति सर्व
तदात्मवित्पश्यति ज्ञानयोगात् ।