This page has been fully proofread once and needs a second look.

तꣳ ह देवमात्मबुद्धिप्रकाशं
मुमुक्षुर्वै शरणमहं प्रपद्ये ॥
 
इति श्वेताश्वतराणां मन्त्रोपनिषदि ।
 
'सेयं देवतैक्षत' 'एकमेवाद्वितीयम्' इति च्छान्दोग्ये ॥
 
ननु कथम् एको देवः, जीवपरयोर्भेदात् ? न ; 'तत्सृष्ट्वा
'तदेवानुप्राविशत् ' ' ' 'स एष इह प्रविष्ट आ नखाग्रेभ्यः' इत्या-
दिश्रुतिभ्योऽविकृतस्य परस्य बुद्धितद्वृत्तिसाक्षित्वेन प्रवेशश्र-
वणादभेदः ॥
 
,
 
प्रविष्टानामितरेतरभेदात् परात्मैकत्वं कथमिति चेत्, न;
'एको देवो बहुधा संनिविष्ट : ' 'एक:टः' 'एकः सन्बहुधा विचार : रः'
'त्वमेकोऽसि बहूननुप्रविष्ट : टः' इत्येकस्यैव बहुधा प्रवेशश्रव-
णात् प्रविष्टानां परस्य च न भेदः । 'हिरण्यगर्भः' इत्यष्टौ
मन्त्रा: 'कस्मै देवाय' इत्यत्र एकारलोपेन एकदेवत्वप्रतिपा-
दका: तैत्तिरीयके ।
 
अग्निर्यथैको भुवनं प्रविष्टो
रूपं रूपं प्रतिरूपो बभूव ।
एकस्तथा सर्वभूतान्तरात्मा

रूपं रूपं प्रतिरूपो बहिश्च ॥