2022-08-26 19:21:05 by epicfaace
This page has been fully proofread once and needs a second look.
  
  
  
  तꣳ ह देवमात्मबुद्धिप्रकाशं
  
  
  
मुमुक्षुर्वै शरणमहं प्रपद्ये ॥
   
  
  
  
इति श्वेताश्वतराणां मन्त्रोपनिषदि ।
   
  
  
  
'सेयं देवतैक्षत' 'एकमेवाद्वितीयम्' इति च्छान्दोग्ये ॥
   
  
  
  
ननु कथम् एको देवः, जीवपरयोर्भेदात् ? न ; 'तत्सृष्ट्वा
  'तदेवानुप्राविशत् ' ' ' 'स एष इह प्रविष्ट आ नखाग्रेभ्यः' इत्या-
  
  
  
दिश्रुतिभ्योऽविकृतस्य परस्य बुद्धितद्वृत्तिसाक्षित्वेन प्रवेशश्र-
वणादभेदः ॥
   
  
  
  
  ,
  
  
  
   
  
  
  
  प्रविष्टानामितरेतरभेदात् परात्मैकत्वं कथमिति चेत्, न;
  
  
  
'एको देवो बहुधा संनिविष्ट : ' 'एक:टः' 'एकः सन्बहुधा विचार : रः'
  
  
  
'त्वमेकोऽसि बहूननुप्रविष्ट : टः' इत्येकस्यैव बहुधा प्रवेशश्रव-
  
  
  
णात् प्रविष्टानां परस्य च न भेदः । 'हिरण्यगर्भः' इत्यष्टौ
मन्त्रा: 'कस्मै देवाय' इत्यत्र एकारलोपेन एकदेवत्वप्रतिपा-
दका: तैत्तिरीयके ।
   
  
  
  
अग्निर्यथैको भुवनं प्रविष्टो
रूपं रूपं प्रतिरूपो बभूव ।
एकस्तथा सर्वभूतान्तरात्मा
  
  
  
  
  रूपं रूपं प्रतिरूपो बहिश्च ॥
  
  
  
   
मुमुक्षुर्वै शरणमहं प्रपद्ये ॥
इति श्वेताश्वतराणां मन्त्रोपनिषदि ।
'सेयं देवतैक्षत' 'एकमेवाद्वितीयम्' इति च्छान्दोग्ये ॥
ननु कथम् एको देवः, जीवपरयोर्भेदात् ? न ; 'तत्सृष्ट्वा
दिश्रुतिभ्योऽविकृतस्य परस्य बुद्धितद्वृत्तिसाक्षित्वेन प्रवेशश्र-
वणादभेदः ॥
'एको देवो बहुधा संनिविष्
'त्वमेकोऽसि बहूननुप्रविष्
णात् प्रविष्टानां परस्य च न भेदः । 'हिरण्यगर्भः' इत्यष्टौ
मन्त्रा: 'कस्मै देवाय' इत्यत्र एकारलोपेन एकदेवत्वप्रतिपा-
दका: तैत्तिरीयके ।
अग्निर्यथैको भुवनं प्रविष्टो
रूपं रूपं प्रतिरूपो बभूव ।
एकस्तथा सर्वभूतान्तरात्मा