This page has not been fully proofread.

सनत्सुजातीयभाष्ये
 
त एते विपर्ययाः स्मृताः सत्यादिरूपत्वेन स्मृताः मददोषाः
मदनाशकराः उदाहृताः । के ते? सत्यापैशुनातृष्णाप्रातिकू-
ल्यातमोऽरतिलोकाद्वेषानभिमानाविवादाप्राणिहिंसापरिवादा-
नतिवादापरितापक्षमाधृतिसिद्ध्यपापकृत्याहिंसा इत्येते मद-
नाशकरा उदाहृताः ॥
 
'त्यागो भवति षड्डिधः' इत्युक्तम् । तत्राह—
श्रेयांस्तु षड्डिधस्त्यागस्तृतीयस्तत्र दुष्करः ।
तेन दुःखं तरन्त्येव तम्मिंस्त्यक्ते जितं भवेत् ॥
 
२५४
 
श्रेयान् तु षड्डिधस्त्यागः; तत्र एतेषु षड्डिधत्यागेषु मध्ये
तृतीयः त्यागो दुष्करो भवति दुःखसंपाद्यः । तेन तृतीयेन
त्यागेन दुःखम् आध्यात्मिकादिभेदभिन्नं तरन्त्येव तस्मिन्
त्यागे कृते सति सबै जितं भवेत् ॥
 
त्यागषट्कं दर्शयति -
 
अर्हते याचमानाय पुत्रान्वित्तं ददाति यत् ।
इष्टापूर्त द्वितीयं स्यान्नित्यं वैराग्ययोगतः ॥२६॥
कामत्यागश्च राजेन्द्र स तृतीय इति स्मृतः ।
अप्रमादी भवेतैः स चाप्यष्टगुणो मतः ॥२७॥