This page has not been fully proofread.

सनत्सुजातीयभाप्ये
 
विषयाभिभूतं पापकारिणं मोक्षयित्वा परमपदे परमात्मनि
पूर्णानन्दे स्वाराज्ये मोक्षाख्ये स्थापयिष्यामीति मत्वा तत्प्रा-
तिसाधनज्ञानसाधनविविदिषासाधनत्वेन यज्ञादीन्विनियुङ्क्ते -
'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन
तपसानाशकेन' इति । तस्मात्तदर्थत्वेनैव यज्ञादीनां पुरुषा-
र्थत्वम् । इतरत्र तु पुनः स्वर्गादौ श्येनादीनामिवापुरुषार्थ
त्वम्, संसारानर्थहेतुत्वान् । तथा च श्रुतिः - वा ह्येते
अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छ्रेयो
येऽभिनन्दन्ति मूढा जरामृत्यू ते पुनरेवापि यन्ति' इति ।
यस्मादेवं मोक्ष॒तत्साधनप्रतिपादकत्वेन संसारानर्थनिवृत्तिहे-
तुत्वं वेदानाम् तस्माद्वेदाः वेदविदं त्रातुं शक्ता एवेत्येतत्स-
र्वमभिप्रेत्याह श्लोकत्रयेण - तत्व प्रथमेन नित्यापरोक्षं परम-
पुरुषार्थ परमात्मानं दर्शयति -
 
२४२
 
"
 
सनत्सुजात उवाच -
 
तस्यैव नामादिविशेषरूपै-
रिदं जगद्भाति महानुभाव ।
निर्दिश्य सम्यक्प्रवदन्ति वेदा-
स्तद्विश्ववैरूप्यमुदाहरन्ति ॥ ७ ॥