This page has been fully proofread once and needs a second look.

मुक्तिं चेतसि यः स्थितोऽमलधियां पुंसां ददात्यव्ययः
किं चित्रं तद्धंदघं प्रयाति विलयं तत्राच्युते कीर्तिते ॥
शमायालं जलं वह्नेस्तमसो भास्करोदयः ।
शान्तिः कलौ ह्यघौघस्य नामसंकीर्तनं हरेः ।।
हरेर्नामैव नामैव नामैव मम जीवनम् ।
कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा ॥
स्तुत्वा विष्णुं वासुदेवं विपापो जायते नरः ।
विष्णो: संपूजनान्नित्यं सर्वपापं प्रणश्यति ॥
सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् ।
येषां हृदिस्थो भगवान्मङ्गलायतनं हरिः ||
नित्यं संचिन्तयेद्देवं योगयुक्तो जनार्दनम् ।
सास्य मन्ये परा रक्षा को हिनस्यच्युताश्रयम् ||
गङ्गास्नानसहस्रेषु पुष्करस्नानकोटिषु ।
यत्पापं विलयं याति स्मृते नश्यति तद्धरौ ||
मुहूर्तमपि यो ध्यायेन्नारायणमनामयम् ।
सोऽपि सिद्धिमवप्नोति किं पुनस्तत्परायणः ।
प्रायश्चित्तान्यशेषाणि तपःकर्मात्मकानि वै ।
यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ।।
कलिकल्मषमत्युग्रं नरकार्तिप्रदं नृणाम् ।
प्रयाति विलयं सद्यः सद्यत्रानुसंस्मृते ||

११