This page has not been fully proofread.

सनत्सुजातीयभाप्ये
 
१७४
 
पपुरुषार्थः प्राताशेषानर्थः अविद्याकर्मपरिकल्पितैरेव साधनैरि-
ट्रप्राप्तिमनिष्ट्रपरिहृतिं चाकाङ्क्षन् लौकिकवैदिकसाधनैरनुष्ठि -
तैरपि परमपुरुषार्थ मोक्षाख्यमलभमानो मकरादिभिरिव राग-
द्वेषादिभिरितस्तत आकृष्यमाण: सुरनरतिर्यगादिप्रभेदभिन्नासु
नानायोनिषु परिवर्तमानो मुह्यमानः संसरन् कथंचित्पुण्यव-
शाद्वेदोदितेन ईश्वरार्थकर्मानुष्ठानेनापगतरागादिमल: अनित्या-
दिदोषदर्शनेनोत्पन्नेहामुत्रफलभोगविरागः वेदान्तेभ्य: प्रतीय-
मानं ब्रह्मात्मभावं बुभुत्सुः वेदोदितशमदमादिसाधनसंपन्नः
ब्रह्मविदमाचार्यमुपेत्य आचार्यानुसारेण वेदान्तश्रवणादिना
'अहं ब्रह्मास्मि' इति ब्रह्मात्मतत्त्वमवगम्य निवृत्ताज्ञानत-
त्कार्य: ब्रह्मरूपोऽवतिष्ठत इतीयं वेदान्तानां मर्यादा । एत
त्सर्वं क्रमेण दर्शयिष्यति भगवान् सनत्सुजातः ॥
 
धृतराष्ट्रः शोकमोहाभितप्तः 'तरति शोकमात्मवित्' इति
वेदान्तवादमुपश्रुत्य ब्रह्मविद्यया विना शोकापनयनमशक्यं
मन्वानः 'अनुक्तं यदि ते किंचिद्वाचा विदुर विद्यते । तन्मे
शुश्रूषवे ब्रूहि विचित्राणीह भाषसे' इति विदुरायोक्तवान ।
सच श्रुतवाक्योऽपि परमकारुणिकः सर्वज्ञः सन् ब्रह्म-
विद्यां विशिष्टाधिकारिविषयां मन्वान: 'शूद्रयोनावहं जातो
नातोऽन्यद्वक्तुमुत्सहे' इति शूद्रयोनिजत्वादौपनिषद्ब्रह्मात्म-