This page has not been fully proofread.

स्तोत्वभाष्यम् ।
 
पृथिव्यादीनां पञ्चभूतानामाधाराणामाधारत्वान् आधा-
रनिलयः । स्वात्मना धृतम्यास्यान्यो धाता नास्तीति
अधाता; 'नद्यूतश्च' इति समासान्तविधिरनित्यः' इति
कप्प्रत्ययाभाव । संहारसमये सर्वाः प्रजाः धयति पिवतीति
वा धाता; धेट् पाने, इति धातुः । मुकुलात्मना स्थितानां
पुष्पाणां हासवत् प्रपञ्च रूपेण विकासोऽस्येति पुष्पहासः
नित्यप्रबुद्धस्वरूपत्वात् प्रकर्षेण जागर्तीिति प्रजागरः । सर्वे-
षामुपरि तिष्ठन् उर्ध्वगः । सतां कर्माणि सत्पथा: ; तानाचं-
रत्येष इति सत्पथाचारः । मृतान परिक्षित्प्रभृतीन् जीवयन
प्राणदः । प्रणवो नाम परमात्मनो वाचक ओंकार: ; तद्-
भेदोपचारेणायं प्रणवः । पणतिर्व्यवहारार्थ; तं कुर्वन
 
"
 
·
 
पणः, सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभि-
,
 
वदन्यदास्ते' इति श्रुतेः; पुण्यानि सर्वाणि कर्माणि
पणं संगृह्याधिकारिभ्यः तत्फलं प्रयच्छतीति वा लक्षणया
पणः ॥
 
प्रमाणं प्राणनिलयः
 
प्राणभृत्प्राणजीवनः ।
 
तत्त्वं तत्त्वविदेकात्मा
 
१५३
 
जन्ममृत्युजरातिगः ॥ ११६ ॥