2024-08-22 07:30:04 by Samvadah
This page has been fully proofread twice.
  
  
  
  ॥ श्रीः ॥
  
  
  
   
  
  
  
॥ विष्णुसहस्रनामस्तोत्रम् ॥
   
  
  
  
श्रीमच्छंकरभगवत्पादविरचितेन
  
  
  
   
  
  
  
   भाष्येण सहितम् ।
  
  
  
   
  
  
  
सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकारिणे ।
नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ॥ १ ॥
   
  
  
  
कृष्णद्वैपायनं व्यासं सर्वभूतहिते रतम् ।
वेदाब्जभास्करं वन्दे शमादिनिलयं मुनिम् ॥ २ ॥
   
  
  
  
सहस्रमूर्तेः पुरुषोत्तमस्य सह<flag>स्त्र</flag>स्त्रनेत्राननपादबाहोः ।
  
  
  
सहस्रनाम्नां स्तवनं प्रशस्तं निरुच्यते जन्मजरादिशान्त्यै ॥ ३ ॥
   
  
  
  
श्रीवैशम्पायन उवाच--
  
  
  
  ।
  
  
  
श्रुत्वा धर्मानशेषेण
पावनानि च सर्वशः ।
   
  
  
  
   
॥ विष्णुसहस्रनामस्तोत्रम् ॥
श्रीमच्छंकरभगवत्पादविरचितेन
सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकारिणे ।
नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ॥ १ ॥
कृष्णद्वैपायनं व्यासं सर्वभूतहिते रतम् ।
वेदाब्जभास्करं वन्दे शमादिनिलयं मुनिम् ॥ २ ॥
सहस्रमूर्तेः पुरुषोत्तमस्य सह
सहस्रनाम्नां स्तवनं प्रशस्तं निरुच्यते जन्मजरादिशान्त्यै ॥ ३ ॥
श्रीवैशम्पायन उवाच
श्रुत्वा धर्मानशेषेण
पावनानि च सर्वशः ।