This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
रागद्वेषादिभिः शब्दादिविषयैश्च त्रिदशारिभिश्च न
क्षोभ्यत इति अक्षोभ्यः । सर्वेषां वागीश्वराणां ब्रह्मादीनाम-
पीश्वरः सर्ववागीश्वरेश्वरः । अवगाह्य तदानन्दं विश्रम्य
सुखमासते योगिन इति महाहद इव महादः । गर्तवदस्य
माया महती दुरत्ययेति महागर्तः, 'मम माया दुरा
इति भगवद्वचनात् ; यद्वा, गर्तशब्दो रथपर्यायो नैरुक्तैरुक्तः,
तस्मान्महारथो महागतः ; महारथत्वमस्य प्रसिद्धं भारतादिषु ।
कालत्रयानवच्छिन्नस्वरूपत्वात् महाभूतः । सर्वभूतानि अस्मि-
निधीयते इति निधि: महांश्चासौ निधिश्चेति महानिधिः ॥
 
,
 
कुमुदः कुन्दरः कुंदः
 
पर्जन्यः पावनोऽनिलः ।
 
अमृताशोऽमृतवपुः
 
१३५
 
सर्वज्ञः सर्वतोमुखः ॥ १०० ॥
 
कुं धरणि भारावतरणं कुर्वन् मोदयतीति कुमुदः । मुदि-
रत्रान्तर्भावितणिजर्थः । कुन्दपुष्पतुल्यानि शुद्धानि फलानि
राति ददाति, लात्यादत्ते इति वा कुन्दरः, रलयोर्वृत्त्येकत्व-
स्मरणात् ; 'कुं धरां दारयामास हिरण्याक्ष जिघांसया । वा-
राह रूपमास्थाय' इति वा कुन्दरः । कुन्दोपमसुन्दर ङ्गत्वान्