This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
चतस्रो मूर्तयो
 
विराट्सूत्राव्याकृततुरीयात्मानोऽस्यति
चतुर्मुर्तिः; सिता रक्ता पीता कृष्णा चेति चतस्रो मूर्त-
चोऽस्येति बा । चत्वारो बाह्वोऽस्येति चतुर्बाहुः इति नाम
वासुदेवे रूढम् । 'शरीरपुरुषश्छन्दः पुरुषो वेदपुरुषो महा-
पुरुष.' इति बह्वृचोपनिषदुक्ताश्चत्वारः पुरुषा व्यूहा अस्येति
चतुर्व्यूहः । आश्रमाणां वर्णानां चतुर्णा यथोक्तकारिणां
गतिः चतुर्गतिः । रागद्वेषादिरहितत्वात् चतुरः आत्मा
मनोऽस्येति, मनोबुद्ध्यंकारचित्ताख्यान्तःकरणचतुष्टयात्मक-
त्वाद्वा चतुरात्मा । धर्मार्थकाममोक्षाख्यपुरुषार्थचतुष्टयं भव-
त्युत्पद्यते अस्मादिति चतुर्भावः । यथावद्वेत्ति चतुर्णां वेदा-
नामर्थमिति चतुर्वेद॒वित् । एकः पादोऽस्येति एकपात् ; ' पा-
दोऽस्य विश्वा भूतानि' इति श्रुतेः 'विष्टभ्याहमिदं कृत्स्न-
मेकांशेन स्थितो जगन्' इति भगवद्वचनाच ॥
 
समावर्तीऽनिवृत्तात्मा
दुर्जयो दुरतिक्रमः ।
 
दुर्लभो दुर्गमो दुर्गा
 
१३१
 
दुरावासो दुरारिहा ॥ १६ ॥
 
संसारचक्रस्य सम्यगावर्तक इति समावर्तः । सर्वत्र