This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
१२५
 
सुभद्रादय परिवेष्ट्रारोऽस्येति सुयामुनः; गोपवेषधरा या-
मुनाः परिवेष्ट्रारः पद्मासनादयः शोभना अस्येति वा सुया-
मुनः ॥
 
भूतावासो वासुदेवः
सर्वासुनिलयोऽनलः ।
 
दर्पहा दर्पदो सो
दुर्घरोऽथापराजिनः ॥ ८९ ॥
 
भूतान्यत्राभिमुख्येन वसन्तीति भूतावासः, वसन्ति
त्वयि भूतानि भूतावासस्ततो भवान्' इति हरिवंशे ।
जगदाच्छादयति माययेति वासुः, स एव देव इति वासु-
देव: ; 'छादयामि जगद्विश्वं भूत्या सूर्य इवांशुभिः' इति
भगवद्वचनात् । सर्व एवासवः प्राणा जीवात्मके यस्मि-
नाश्रये निलीयन्ते सर्वासुनिलयः । अलं पर्याप्तिः शक्ति-
संपदां नास्य विद्यत इति अनलः । धर्मविरुद्धे पथि
तिष्ठतां दर्पं हन्तीति दर्पहा । धर्मवर्त्मनि वर्तमानानां दर्प
ददातीति दर्पदः । स्वात्मामृतरसास्वादनात् नित्यप्रमुदितो
दृप्तः । न शक्या धारणा यस्य प्रणिधानादिषु सर्वोपाधि-
विनिर्मुक्तत्वान् तथापि तत्प्रसादतः कैश्चिद्दुःखेन धार्यते
 
,
 
.