This page has not been fully proofread.

श्री विष्णुसहस्रनाम-
लोद्भवाद्वा । सात्त्वतं नाम तन्त्रम्, 'तत्करोति तदाचष्टे' इति
fणाच कृते क्किप्प्रत्यये णिलोपे च कृते पदं सात्त्वत्, तेषां
पतिः योगक्षेमकर इति सावतां पतिः ॥
 
जीवो विनयितासाक्षी
 
मुकुन्दोऽमितविक्रमः ।
 
अम्भोनिधिरनन्तात्मा
 
महोदधिशयोऽन्तकः ॥ ६८ ॥
 
प्राणान् क्षेत्रज्ञरूपेण धारयन्, जीवः उच्यते । विन-
यित्वं विनयिता, तां च साक्षात्पश्यति प्रजानामिति विन-
यितासाक्षी; अथवा, नयतेर्गतिवाचिनो रूपं विनयिता,
असाक्षी असाक्षाद्दूष्टा आत्मातिरिक्तं वस्तु न पश्यतीत्यर्थः ।
मुक्तिं ददातीति मुकुन्दः । पृषोदरादित्वात्साधुत्वम् । अक्ष
रसाम्यान्निरुक्तिवचनात् नैरुक्तानां मुकुन्द इति निरुक्तिः ।
अमिता अपरिच्छिन्ना विक्रमास्त्रयः पादविक्षेपा अस्य,
अमितं विक्रमणं शौर्यमस्येति वा अमितविक्रमः । अम्भांसि
देवादयोऽस्मिन्निधीयन्त इति अम्भोनिधिः, 'तानि वा
एतानि चत्वार्यम्भांसि । देवा मनुष्याः पितरोऽसुराः' इति
श्रुतेः ; सागरो वा, 'सरसामस्मि सागर : ' इति भगवद्वच-