This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
असद्वृत्तानां सुखं द्यति खण्डयतीति वा सुखदः । प्रत्युप-
कारनिरपेक्षतयोपकारित्वात् सुहृत् । निरतिशयानन्दरूप -
त्वात् मनो हरतीति मनोहरः, 'यो वै भूमा तत्सुखं नालपे
सुखमस्ति' इति श्रुतेः । जित: क्रोधो येन सः जितक्रोधः;
वेदमर्यादास्थापनार्थं सुरारीन् हन्ति, न तु कोपवशादिति ।
त्रिदशशत्रून्निन्नन्वेदमर्यादां स्थापयन् विक्रमशाली बाहुरस्येति
वीरवाहुः । अधार्मिकान् विदारयतीति विदारणः ॥
 
,
 
खापनः ववशो व्यापी
नैकात्मा नैककर्मकृत् ।
 
वत्सरो वत्सलो वत्सी
 
रत्नगर्भो धनेश्वरः ॥ ६३ ॥
 
९९
 
प्राणिनः स्वीयान् आत्मसंबोधविधुरान् मायया कुर्वन्
स्वापनः । स्वतन्त्रः स्ववशः, जगदुत्पत्तिस्थितिलयहेतुत्वात् ।
आकाशवत्सर्वगतत्वात् व्यापी, 'आकाशवत्सर्वंगतश्च नित्यः '
इति श्रुतेः ; कारणत्वेन सर्वकार्याणां व्यापनाद्वा व्यापी । जग-
दुत्पत्त्यादिषु आविर्भूतनिमित्तशक्तिभिर्विभूतिभिरनेकधा ति
ष्ठन् नैकात्मा । जगदुत्पत्तिसंपत्तिविपत्तिप्रभृतिकर्माणि करो-
तीति नैककर्मकृत् । वसत्यत्रा खिलमिति वत्सरः । भक्तस्ने-