This page has not been fully proofread.

९८
 
श्री विष्णुसहस्रनाम-
मनोहरो जितक्रोधो
वीरबहुविदारणः ॥ ६२ ॥
 
शोभनं व्रतमस्येति सुव्रतः । 'सकृदेव प्रपन्नाय तवा-
स्मीति च याचते । अभयं सर्वथा तस्मै ददाम्येतद्व्रतं मम '
इति श्रीरामायणे रामवचनम् । शोभनं मुखमस्येति सुमुखः ।
' प्रसन्नवदनं चारु पद्मपत्रायतेक्षणम्' इति श्रीविष्णुपुराणे ।
वनवाससुमुखत्वाद्वा दाशरथी रामः सुमुखः ॥
स्वपितुर्वचनं श्रीमानभिषेकात्परं प्रियम् ।
मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान् ॥
इमानि तु महारण्ये विहृत्य नव पञ्च च ॥
वर्षाणि परमप्रीतः स्थास्यामि वचने तव ॥
/ न वनं गन्तुकामस्य त्यजतश्च वसुंधराम् ।
सर्वलोकातिगस्यैव मनो रा विव्यथे ॥
 
इति रामायणे ।
 
सर्वविद्योपदेशेन वा सुमुखः, 'यो ब्रह्माणम्' इत्यादिश्रुतेः ।
शब्दादिस्थूलकारणरहितत्वान्– शब्दादयो ह्याकाशादीना-
मुत्तरोत्तरस्थूलत्वकारणानि तद्भावात् - सूक्ष्मः, 'सर्वगतं
सुसूक्ष्मम्' इति श्रुतेः । शोभनो घोषो वेदात्मकोऽस्येति,
मेघगम्भीरघोषत्वाद्वा सुघोषः । सद्वृत्तानां सुखं ददाति,
 
-
 
9