2022-09-09 02:54:40 by ambuda-bot
This page has not been fully proofread.
  
  
  
  ॥ श्रीः ॥
  
  
  
   
  
  
  
शांकरभाष्यस्थानां
विशेषविषयाणामनुक्रमणिका
   
  
  
  
विष्णुसहस्रनामभाष्यम्
   
  
  
  
ध्यानस्तुतिनमस्कारेषु क्रमेण मानसवाचिककायिकेश्व-
चनेषु स्तुतिलक्षणस्यार्चनस्य सर्वधर्मान्यधिकत्वम्...
विष्णोः परमपवित्रत्वस्य प्रमाणैः समर्थनम्
देवस्य विष्णोरेकत्वसमर्थनम्
   
  
  
  
सिद्धरूपेऽप्यात्मनि बेढस्य प्रामाण्यम्, रागस्यैव प्रवर्त-
कत्व च
   
  
  
  
अन्यपराणामपि मन्त्रार्थवादाना प्रामाण्यम्
आत्मज्ञानस्य श्रद्धेयता
   
  
  
  
सहस्रनामजपानुरूपं मानसस्नानम्
   
  
  
  
गुणक्रियादिप्रवृत्तिनिमित्तकानामपि शब्दाना परम-
पुरुषाभिधायकत्वम्
   
  
  
  
आदित्यादिशब्दाना प्रसिद्धार्थंपराणामपि विष्णुस्तु-
तित्वम्
   
  
  
  
पृष्ठम्
   
  
  
  
६
   
  
  
  
३५१
   
  
  
  
८७
   
  
  
  
  
शांकरभाष्यस्थानां
विशेषविषयाणामनुक्रमणिका
विष्णुसहस्रनामभाष्यम्
ध्यानस्तुतिनमस्कारेषु क्रमेण मानसवाचिककायिकेश्व-
चनेषु स्तुतिलक्षणस्यार्चनस्य सर्वधर्मान्यधिकत्वम्...
विष्णोः परमपवित्रत्वस्य प्रमाणैः समर्थनम्
देवस्य विष्णोरेकत्वसमर्थनम्
सिद्धरूपेऽप्यात्मनि बेढस्य प्रामाण्यम्, रागस्यैव प्रवर्त-
कत्व च
अन्यपराणामपि मन्त्रार्थवादाना प्रामाण्यम्
आत्मज्ञानस्य श्रद्धेयता
सहस्रनामजपानुरूपं मानसस्नानम्
गुणक्रियादिप्रवृत्तिनिमित्तकानामपि शब्दाना परम-
पुरुषाभिधायकत्वम्
आदित्यादिशब्दाना प्रसिद्धार्थंपराणामपि विष्णुस्तु-
तित्वम्
पृष्ठम्
६
३५१
८७