This page has not been fully proofread.

श्री
 
जानामुत्करं समूहं प्रताप्य हुतवहे प्रतप्तं कृत्वा तत्र तस्मिन्कि-
रणोत्करे हुतवहादुद्धृते क्षणेन लुप्तरागे सति तापं भजति :
यावद्रागानुवृत्ति भानोरौष्ण्यमनाभव्यक्तं पश्चादभिव्यक्तं भवति ।
स एव तापोऽनुतापः तमनुदिनं भजति । एकस्मिन्दिने स्वप्र-
यासवैय दृष्टे कथमनुदिनमित्थमाप्रभातं प्रयासानुभव इत्य-
पेक्षायां तत्समर्थनार्थमिदम - स
- स हि मन्दतातः । हि यस्मा-
त्सः मन्दस्य शनैश्चरस्यैव मन्दबुद्धेः तातः पिता । पितृगुणा:
खलु पुत्रेषु संक्रामन्ति । यथाक्तं रामायणे – 'सत्यवाद्य प्रबा-
दोऽयं लौकिकः प्रतिभाति मे । पितृन्समनुजायन्ते नरा मा-
तरमङ्गनाः ॥' इति अत्र रविकिरणानां रात्रिष्वनौ प्रवेश:
'अग्निं वा आदित्यः सायं प्रविशति' इत्यादिश्रुतिसिद्धः । तस्य
निजकिरणेषु भगवच्चरणारुणिमप्रेसया तत्कृतं तेषामनौ प्रता-
पनं परिकल्प्य तेषामुदयकालदृश्यमरुणिमानं च तप्तोद्धृतलो-
इशलाकानामिवाग्निमंतापनप्रयुक्तारुणिमानुवृत्तिं परिकल्प्य सूं-
र्यस्य महतापि प्रतिदिनं क्रियमाणेन यत्नेन पश्चात्संतापहेतुस्ता-
त्कालिकेष्टावाप्तिरेव जायते न सार्वकालिकेष्टावाप्तिरिति प्रति-
पादनादिष्टार्थसमुद्यतस्य यावत्स्वेष्टावाप्यभावरूपो विषमालं-
कार: । तस्य च शोभालोभादिति निदर्शनया प्रताप्योद्धृत इ-
त्यतिशयोक्तिभ्यां तापशब्दश्लेषेण च संकरः । एवमप्रस्तुतभा-
नुवृत्तान्तवर्णनेन वर्णनीयत्वेन प्रस्तुतानां भगवदङ्घ्रिकिरणा-