This page has been fully proofread once and needs a second look.

[रितत्रिभुवनदरमिति कविप्रौढोक्तिकल्पितातिशयोक्त्या
थापितः स्वरूपोत्प्रेक्षालंकारः ॥ २६ ॥
 
युक्त्यागमेन च भवाञ्शशिवर्ण एव
निष्कृष्टसत्त्वगुणमात्रविवर्तमूर्तिः ।
धत्ते कृपाम्बुभरतस्त्विषमैन्द्रनीलीं
शुभ्रोऽपि साम्वुरमितः खलु दृश्यतेऽब्दः॥
निष्कृष्टस्य रजस्तमोभ्यां व्यावर्तितस्य सत्त्वगुणमात्रस्य
र्तो घनीभावरूपा मूर्तिर्यस्य स तथाभूतो भवान् युक्त्या
लसत्त्वमयत्वयुक्त्या आगमेन आप्तवचनेन च शशिवर्ण
। प्रसिद्धं हि शिवराघवसंवादस्थम् ' शुक्लाम्बरधरं विष्णुं
शशिवर्णं चतुर्भुजम्' इति वचनम् । 'तन्मध्ये भगवानेकः
डरीकदलद्युतिः । शेतेऽशेषजगत्सूतिः शेषाहिशयने हरिः ॥'
यत्कूर्मपुराणवचनं तत्रापि पुण्डरीकदलद्युतिरित्यनेन
वर्णत्वमेव विवक्षितम् , पुण्डरीकशब्दस्य सिताम्भोजे
षिकनामत्वस्यापि सत्त्वात्, ततः प्राकू 'शाकद्वीपं समा-
' इति श्वेतद्वीपवर्णनं प्रस्तुत्य ' तत्र पुण्या जनपदा नाना-
समन्विताः । श्वेतास्तत्र नरा नित्यं जायन्ते विष्णुतत्पराः ॥'
तत्रत्यानां सर्वेषामपि शुभ्रवर्णतयोक्तत्वाच्च । वामनपुराणे
गजेन्द्रमोक्षाध्याये गजेन्द्रानुसंहितभगवद्रूपप्रतिपादकं वच-