This page has been fully proofread once and needs a second look.

४७
 
[रितत्रिभुवनदरमिति कविप्रौढोक्तिकल्पिता तिशयोक्त्या

थापितः स्वरूपोत्प्रेक्षालंकारः ॥ २६ ॥

 
युक्त्यागमेन च भवाञ्शशिवर्ण एव

निष्कृष्ट सत्त्वगुणमात्रविवर्तमूर्तिः ।

धत्ते कृपाम्बुभरतस्त्विष मैन्द्रनीलीं

शुभ्रोऽपि साम्वुरमितः खलु दृश्यतेऽब्दः
 

निष्कृष्टस्य रजस्तमोभ्यां व्यावर्तितस्य सत्त्वगुणमात्रस्य

र्
तो घनीभावरूपा मूर्तिर्यस्य स तथाभूतो भवान् युक्त्या

लसत्त्वमयत्वयुक्त्या आगमेन आप्तवचनेन च शशिवर्ण

। प्रसिद्धं हि शिवराघवसंवादस्थम् ' शुक्लाम्बरधरं विष्णुं
वर्ण

शशिवर्णं
चतुर्भुजम्' इति वचनम् । 'तन्मध्ये भगवानेकः

डरीकदल गुद्युतिः । शेतेऽशेषजगत्सूतिः शेषाहिशयने हरिः ॥'

यत्कूर्मपुराणवचनं तत्रापि पुण्डरीकदलचुद्युतिरित्यनेन

वर्णत्वमेव विवक्षितम् , पुण्डरीकशब्दस्य सिताम्भोजे

षिकनामत्वस्यापि सत्त्वात्, ततः प्राकू 'शाकद्वीपं समा-

' इति श्वेतद्वीपवर्णनं प्रस्तुत्य ' तत्र पुण्या जनपदा नाना-

समन्विताः । श्वेतास्तत्र नरा नित्यं जायन्ते विष्णुतत्पराः ॥'
तव

तत्र
त्यानां सर्वेषामपि शुभ्रवर्णतयोक्तत्वाच्च । वामनपुराणे

जेन्द्रमोक्षाध्याये गजेन्द्रानुसंहितभगवद्रूपप्रतिपादकं वच-
"