This page has been fully proofread once and needs a second look.

३५
 

 
टयक्षवदाविभाति । लोके गतानुगतिकत्ववशादुपेतामेतां निव-
र्तयितुमेष परिश्रमो नः ॥ ' इति भोजराजः । तस्य देवतासि ।
शृङ्गारस्य देवता विष्णुर्हास्यस्य भृङ्गिरिटिरित्यादि भरतशास्त्र -
विदो वदन्ति । सर्वगुणोत्तमानां सर्वेषां कल्याणगुणानामावा-
मभूमिरसि । यथा रत्नानि जलधेरसंख्येयानि पुत्रक । तथा
गुणा ह्यनन्तस्याप्यसंख्येया महात्मनः ॥ समस्तकल्याणगुणा-
स्मकोऽसौ ' इत्यादि मात्स्यवैष्णवपुराणादिषु प्रसिद्धतरमेतत् ।
' प्रायो विरूपेषु भवन्ति दोषा यत्राकृतिस्तत्र गुणा वसन्ति'
इति सामुद्रिकशास्त्रविदः । नैषधचरितेऽप्युक्तम् –' त्वदुदाह-
ग्णाकृतौ गुणा इति सामुद्रिकसारमुद्रणा' इति । एवंभूतस्य
तष रूपरेखां सौन्दर्यस्य निरन्तरालपपङ्क्तिं पादादिकेशान्तेषु
सर्वेष्वप्यवयवसंस्थानविशेषेषु रूपस्य सौन्दर्यस्य निश्छिद्रतया
सद्भावं को वर्णयतु ? न कोऽपि वर्णयितुं शक्त इत्यर्थः ।
रेखा त्वकृत्रिमे मार्गे हस्तपादतलादिषु । निरन्तरालपङ्क्तौ च
वदन्ति विदितागमाः ॥' इति केशवः । अत्रापि पूर्ववत्काव्य-
( गमेवालंकारः ॥ १५ ॥

सर्वोत्तरोऽसि सकलस्त्रिदशाश्रयोऽसि
ज्योतिश्छटाघटितचक्रपरिष्कृतोऽसि ।
शृङ्गारशेवधिरसि द्विपशैलमाले
कल्याणरूप इति कस्त्वयि चित्रवादः ॥