This page has been fully proofread once and needs a second look.

३३
 
रपि प्रत्यङ्मुखत्वं हेतुरिति श्लेषोत्थापितं पदार्थहेतुकं काव्य-

लिङ्गमलंकारः ॥ १३ ॥
 

 
यस्मिञ्जहात्यतिशयोक्तिरलंकृतित्वं

न्यूनोपमात्वमुपमा
 
समुपैति सर्वा।
 

सूक्ष्मस्वभावकलनापि च न प्रत
र्क्या
तद्वर्णयामि भवतः कथमाभिरूप्यम् ॥
 
>
 

 
भवतः आभिरूप्यं सौन्दर्यं तत्कथं वर्णयामि ? कथमपि व-

र्ण
यितुं न शक्नोमि । उक्तिवैचित्र्यं हि वर्णनम् । तन्न तावदतिश-
गो

यो
क्त्यलंकारेण संभवति । अतिशयोक्तिरसत्कल्पनया कविप्रौ-
ठो

ढो
क्तिसिद्धया भवति । यथा - ' सौधाप्ग्राणि पुरस्यास्य स्पृशन्ति

विधु
मण्डलम्' इति । इह यो यावानतिशयः स्वमत्या परिकल्पित

स सर्वोऽपि वस्तुवृत्त एव भवेत्, तमप्यतिशयीत वेति ना-

तिशयोक्तिरलंकृतित्वं भजते । ततो न्यूनकक्ष्या उपमा सर्वापि
म्

न्
यूनत्व मयते । यथा— ' वह्निस्फुलिङ्ग इव भानुरयं चकास्ति

इति । क्वचिदप्युपमानाधिक्यासं भवादलंकाररूपोपमाल न
त्र न
प्रवर्तते । स्वभावोक्तिमात्रमप्यत्र न संभवति । सूक्ष्मवस्तुस्व-

वर्णनं हि स्वभावोक्तिः । यथा - ' तौ संमुखं प्रचलितौ

"सविधे गुरूणां मार्गप्रदानरभसस्खलितावधानौ । पार्श्वोपस -

"र्वणमुभावपि भिन्नदिक्कं कृत्वा मुहुर्मुहुरुपासरतां सलज्जम् ॥'
 
,
 
V. 3
 
of