This page has been fully proofread once and needs a second look.

२५
 
विमानं हिरण्मयगृहम् । तस्य मध्ये महिषीयुतं वक्षःस्थलस्थितया

श्रिया वा पार्श्वद्वयवर्तिनीभ्यां श्रभूिरीभूमिभ्यां वा युतं त्वां जनो यः

कश्चिदपि दृष्ट्वा पुनः भवान्तरार्तिं जन्मान्तरक्लेशं नैति न

प्राप्नोति । अत्रापराजितादिशब्दशक्त्या भगवद्भक्तैस्तं प्रपन्नै -

रर्चिरादिमार्गेणाप्राप्येति, ओं नमो नारायणाय' इति

मन्त्रोपासको वैकुण्ठं भगवल्लोकं गमिष्यतीति नारायणोपनि-

षदि · वैकुण्ठे तु परे लोके श्रिया सार्धं जगत्पतिः । आस्ते

नित्यमचिन्त्यात्मा भक्तैर्भागवतैः सह ॥' इत्यादिपुराणवचनेषु

च प्रख्यातवैकुण्ठनामकपरमपदवद्भगवद्दर्शनमपुनरावृत्तिकारण-

मित्यपि प्रतीयते। श्रूयते हि च्छन्दोगोपनिषदि परमपदसंस्था -

म् -- 'अरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो

दिवि तदैरंमदीयं सरस्तदश्वत्थः सोमस वनस्तदुपराजिता पूर्व-

क्षणः प्रभुविमितं हिरण्मयम्' इति । एवं चात्र सतामुक्तरूपे

परमपदे भगवद्दर्शनं यथा अपुनरावृत्तिकारणमेवमिहापीत्यप-

रा
जितशब्दश्लेषेण अश्वत्थाद्यर्थश्लेषेण च प्रतीतेः शब्दा-

र्थ
शक्तिमूल उपमालंकारध्वनिः । यत्रार्थिकोऽपि शब्दा-

नामनेकत्र समन्वयः । विदग्धहृदयाहाह्लादी सोऽर्थश्लेषः

प्रकीर्त्य
ते ॥ दिगम्बरं गतव्रीडं जटिलं धूलिधूसरम् । पुण्यही -
मा

ना
न पश्यन्ति गङ्गाधरमिवात्मजम ॥ इत्यर्थलेश्लोषस्य लक्षणो-
बा

हरणे ॥ ८ ॥
 

 
6