This page has been fully proofread once and needs a second look.

२२
 
.
 
नहीं
नदीं च विपुलावर्तातां पुलिनश्रेणिभूषिताम् । क्षीरसंकाशसलिलां

पयोधारामिति श्रुताम् ॥' इति । सैषा क्षीरनद्येव भवितुम-

र्हति, तत्र पय:संबन्धिनो नद्यन्तरस्य प्रसिद्ध्यभावात् । न

च विन्ध्याद्दक्षिणभाग एव क्षीरनदी वर्णिता न तु विन्ध्य

इति शङ्कनीयम् ., तस्य दक्षिणसमुद्रतीरपर्यन्तव्याप्तेः श्रीरा-

मायणे दर्शितत्वात् । तत्र हि -- एष विन्ध्यो गिरिः श्रीमा-

न्
नानाद्रुमलतायुतः । एष प्रस्रवण: शैल : सागरोऽयं महो-

दधिः ॥' इति हनूमदादीन्प्रति मेरुसावर्णितनयावचनम् ।
तदनन्तरम्

तदनन्तरम् ’
ततस्ते ददृशुर्घोरं सागरं वरुणालयम्' इति
तल

तत्र
स्थितानामेव तेषां दक्षिणसमुद्रदर्शनं दार्शतम् - - ’ते

विन्ध्यस्य गिरेः पादे संप्रपुष्पितपादपे । उपविश्य महा-

भागाश्चिन्तामापेदिरे तदा ॥' इति तत्र तेषामुपवेशनं

तत्र समागतस्य संपाते: सूर्यसामीप्याद्दग्धपक्षः स्वयमिदैव
हैव
पतित इति कंचित्कालमनवहितः स्थितोऽस्मीत्युक्तवतः

'हृष्टपक्षिगणाकर्णि:कीर्णः कंदरान्तरकूटवान् । दक्षिणस्योदधेस्तीरे

विन्ध्योऽयमिति निश्चितः ॥' इति । भ्रातुर्जटायोर्मरणं श्रुतवता

तेन जटायुमुद्दिश्य निवापाञ्जलिदानं समुद्र एव कृतमिति चो-

क्तम् । तदनन्तरवचनं च दर्शितम् । एवं श्रीवराहेण पृथिव्युद्धर-

णानन्तरं क्षीरसमानवर्णतया सृष्टत्वेन क्षीरनदीति लब्धसंज्ञा-

यामनादिसिद्धायामेव नद्यां कामधेनुप्रभवनद्याः सरस्वतीरूपाया