This page has been fully proofread once and needs a second look.

योजना । अत्र वाग्देव्येव महाकवीनां रसनाग्रेषु नृत्य-
कविप्रौढोक्तिकल्पितस्यार्थस्य भगवन्महिमस्तुताववर्ज-
सर्वसाधारणमपि स्खालित्यदोषापवादमसहमानायास्त -
केनचिदुपायेन तदपह्नवः फलत्वेनोत्प्रेक्ष्यत इति फलो-
। तच्च फलं स्वमर्मगुप्तये परातिसंधानरूपया युक्त्या-
णितमिति तयोः गिरां देवीत्यत्रत्यातिशयोक्तेश्च संकरः ।
सरस्वत्या अप्येतादृशी गतिस्तत्र तव स्तोत्रे मादृशस्य
अधिकार इत्यसंभवगमककैमुतिकन्यायरूपकाव्यार्थापत्ति-
नमुखेनाक्षेपो दृढीकृतः । 'संभावना स्यादुत्प्रेक्षा वस्तु-
फलात्मना । उक्तानुक्तास्पदाद्यात्र सिद्धासिद्धास्पदे परे ॥
स्तोमं तमः शङ्के कोकीविरहशुष्मणाम् । लिम्पतीव तमो-
तानि वर्षतीवाञ्जनं नभः ॥ रक्तौ तवाङ्घ्रि मृदुलौ भुवि
क्षेपणाद्ध्रुवम् । त्वन्मुखाभेच्छया नूनं पद्मैर्वैरायते शशी ॥
यः किं कुचयोधृत्यै बद्धः कनकदामभिः । प्रायोऽब्जं
पदेनैक्यं प्राप्तुं तोये तपस्यति ॥ ' इत्युत्प्रेक्षालक्षणोदाहर-
नि । ' युक्तिः परातिसंधानं क्रियया मर्मगुप्तये । त्वामा-
खन्ती दृष्ट्वान्यं धनुः पौष्पं करेऽलिखत् ॥ असंभवोऽर्थनि-
त्तेरसंभाव्यत्ववर्णनम् । को वेद कुम्भजः कश्चिन्महाम्भोधिं
वेदिति ॥' इति युक्त्यसंभवालंकारयोर्लक्षणोदाहरणानि ।
रूपकातिशयोक्तिः स्यान्निगीर्याध्यवसानतः । पश्य नीलो-