This page has been fully proofread once and needs a second look.

S
 
मनसापि न
 
बद्धानामलंकाराणामङ्गाङ्गिभावेन समप्राधान्येन संदेहेनैकवा-

चकानुप्रवेशेन वा मेलने संकरः, तदभावे संसृष्टिरिति भेदः ।

जातो न वेत्तीत्याद्यर्थे श्रुतिः - 'न ते विष्णो जायमानो न

जातो देव महिम्नः परमन्तमाप' इति । नापेति
, मनसापि न
प्राप्तवानित्यर्थः । तत्रैव पुराणवचनानि च —'यो वा अनन्तस्य

गुणाननन्ताननुक्रमिष्येत्स तु बालबुद्धि: । रजांसि भूमेर्गण-

येत्कथंचित्कालेन नैवाखिलशक्तिधाम्नः ॥ चतुर्मुखायुर्यदि

कोटिवक्त्रो भवेन्नरः क्वापि विशुद्धचेताः । स ते गुणानाम-

युतैकमंशं वदेन्न वा देववर प्रसीद ॥' इत्यादीनि, 'न मे विदुः

सुरगणाः प्रभवं न महर्षयः' इत्यादिभगवद्वचनानि च ॥ २ ॥

 
मन्ये निजस्खलनदोषमवर्जनीय
-
मन्यस्य मूर्ध्नि विनिवेश्य बहिर्बुभूषुः ।

आविश्य देव रसनानि महाकवीनां

देवी गिरामपि तव स्तवमातनोति ॥ ३ ॥
 
.
 

 
हे देव., गिरां देवी सरस्वत्यपि भगवन्महिमस्तुतौ अवर्जनी-

यमवश्यंभाविनं निजस्खलनदोषं वाङ्मनसातीते तव महिनि
म्नि
आत्मीयमतिविभ्रमदोषमन्यस्य मूर्ध्नि विनिवेश्य अन्यदीयत्वे -

नाविष्कृत्य केनचिदुपायेन बहिर्बुभूषुः स्वयं बहिर्भवितुमिच्छुः

सती महाकवीनां रसनान्याविश्य तव स्तवमातनोतीति मन्ये