This page has not been fully proofread.

S
 
मनसापि न
 
बद्धानामलंकाराणामङ्गाङ्गिभावेन समप्राधान्येन संदेहेनैकवा-
चकानुप्रवेशेन वा मेलने संकरः, तदभावे संसृष्टिरिति भेदः ।
जातो न वेत्तीत्याद्यर्थे श्रुतिः - 'न ते विष्णो जायमानो न
जातो देव महिम्नः परमन्तमाप' इति । नापेति
प्राप्तवानित्यर्थः । तत्रैव पुराणवचनानि च —'यो वा अनन्तस्य
गुणाननन्ताननुक्रमिष्येत्स तु बालबुद्धि: । रजांसि भूमेर्गण-
येत्कथंचित्कालेन नैवाखिलशक्तिधाम्नः ॥ चतुर्मुखायुर्यदि
कोटिवक्त्रो भवेन्नरः क्वापि विशुद्धचेताः । स ते गुणानाम-
युतैकमंशं वदेन्न वा देववर प्रसीद ॥' इत्यादीनि, न मे विदुः
सुरगणाः प्रभवं न महर्षयः' इत्यादिभगवद्वचनानि च ॥ २ ॥
मन्ये निजस्खलनदोषमवर्जनीय
मन्यस्य मूर्ध्नि विनिवेश्य बहिर्बुभूषुः ।
आविश्य देव रसनानि महाकवीनां
देवी गिरामपि तव स्तवमातनोति ॥ ३ ॥
 
.
 
हे देव. गिरां देवी सरस्वत्यपि भगवन्महिमस्तुतौ अवर्जनी-
यमवश्यंभाविनं निजस्खलनदोषं वाङ्मनसातीते तव महिनि
आत्मीयमतिविभ्रमदोषमन्यस्य मूर्ध्नि विनिवेश्य अन्यदीयत्वे -
नाविष्कृत्य केनचिदुपायेन बहिर्बुभूषुः स्वयं बहिर्भवितुमिच्छुः
सती महाकवीनां रसनान्याविश्य तव स्तवमातनोतीति मन्ये