This page has been fully proofread once and needs a second look.

यः प्रस्फुरत्यविरतं परिपूर्णरूपः
 

श्रेयः स में दिशतु शाश्वतिकं मुकुन्दः ॥ १ ॥
 

 
हृदयाब्जकाशं हृत्पद्ममुकुलं कदलीपुष्पसदृशं योगकलया

रेचकप्राणायामाभ्यासरूपयोगशिल्पेन । तद्भ्यासपाटवेनेति

यावत् । उद्घाट्य विकास्य चिरात् धन्यैः सुकृतिभिः । चिरका-

लसंभृततपोबललब्धेन भगवद्भक्तिविरोधिसकलपापविध्वंसकेन

सुकृतपरिपाकेण युक्तैरिति यावत् । 'सुकृती पुण्यवान्धन्
यः'
इत्यमरः । ' जन्मान्तरसहस्रेषु तपोज्ञानसमाधिभिः । नराणां

क्षीणपापानां कृष्णे भक्तिः प्रजायते ॥' इति हि पुराणवच-

नम् । एवंभूतैः पुरुषधौरेयैः यथारूचि ध्यानकालानुसंधेय-

त्वेन श्रुतिपुराणप्रतिपन्नानां नीवारशूकाङ्गुष्ठप्रादेशादिपरिमा-

णानां मध्ये स्वस्वरुच्यनुसारिणा परिमाणेन गृह्यमाण: हृद-

यकमले दृश्यमानोऽपि यः अविरतं नित्यं गगनवत्परिपूर्ण-

रूप: प्रस्फुरति प्रकाशते, ध्यानकालेषु यैः परिच्छिन्नो दृश्यते

तेषामपि परिपूर्णरूपो भगवान्प्रकाशते । 'नीवारशूकवत्तन्वी

पीता भास्वत्यनूपमा । तस्याः शिखाया मध्ये परमात्मा व्यव-

स्थितः ॥' इत्येतत्संनिधौ 'अन्तर्बहिश्च तत्सर्वं व्याप्य

नारायण: स्थितः' इति, 'अथ यदिदमस्मिन्ब्रह्मपुरे दहरं

पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः' इत्येतत्संनिधौ 'या-