This page has been fully proofread once and needs a second look.

१२३
 
च दक्षिणम् । 'विदग्धे च परच्छन्दानुवर्तिन्यपि दक्षिणम् ।

कुशली भट्टनन्द्याह तथा यः कुत्र वाहवे । शरीरावयवे

चापि वामस्य प्रतियोगिनि ॥' इति केशवः । तस्य भावो

दाक्षिण्यं वामेतरत्वं तदेव दाक्षिण्यं परच्छन्दानुवर्तितापादक:

सापराधेऽपि हिताचरणप्रवर्तकः आनुकूल्याख्यश्चेतोवृत्तिवि
-
शेषः ।
'दाक्षिण्य मनुकूलता' इति शब्दरत्नाकरः । उक्त-

रूपं दाक्षिण्यमेव तत्र कृतापराधस्याम्बुजस्य श्रीप्रदानेन बहू -

करणे मूलम् । अत्र पद्मस्य जले प्ररूढस्य स्वतः सिद्धा

समुन्नतिरवलेपहेतुका प्रावण्यरूपाध्यवसितेत्यतिशयोक्तिः । त-

दीयविकासशोभाहरणं श्लेषेण तदीयैश्वर्यहरणत्वेनाध्यवासित-

मिति तत्राप्यतिशयोक्तिः । उभयोरप्यतिशयोक्तिसिद्धयोरर्थ-

योर्हेतुहेतुमद्भावस्य हेतुगर्भविशेषणेन प्रतीतेर्हेत्वलंकारः ।

उत्तरवाक्ये दाक्षिण्य रूपमनोवृत्तितयाध्यवसितस्य वामेतर-

त्वस्य तस्यापि तां समधिकामिति निर्दिष्टार्थस्य च हेतुहेतु-

मद्भावो मूलशब्देनैवोक्त इति तत्रापि श्लेषमूलातिशयोक्त्यु-

त्थापितो हेत्वलंकार इत्युभयोः समप्रधानयोः परस्परानुप्रा-

णितत्वेन संकरः । सव्यमन्यदिति विशेषणद्वयमक्ष्यन्वयि -

क्रियाद्वयोपपादनार्थमक्षिद्वयस्य चन्द्रसूर्यरूपत्वाभिप्रायगर्भमि-

ति परिकराभ्यामपि हेत्वलंकारयोः संकरः ॥ १०२ ॥