This page has been fully proofread once and needs a second look.

१०१
 
हेतुगर्भविशेषणं वैरिञ्चवाक्यविकृतेति । इत्थं ब्रह्माण्डपुराणे

कथा -- लक्ष्मीसरस्वतभक्तौ कौचिडिद्द्विजौ स्वस्वदेवतोत्कर्षे
बिब

विव
दमानौ ब्रह्माणमुपससृपतुः । ब्रह्मा च लक्ष्मीरुत्कृष्टेत्यु -

वाच । तेन सरस्वत्यतिमात्रं रुष्टा बभूवेत्येवं पौराणिकी प्रसिद्धिः

सेति पदेन निबद्धा । अत्र पदार्थहेतुककाव्यलिङ्गानुप्राणितः

स्वरूपोत्प्रेक्षालंकार इति तेन तस्याः संकरः । करपल्लवाग्रुप-
द्युप-
माभिस्तु संसृष्टिः । करपल्लवाप्ग्रशब्दस्य कृत्स्नस्यापि करपर-

तया प्रयोगे तु न तत्रोपमा । 'बाहुर्बाहा भुजः पाणिर्भर
णं
करपल्लवः' इति यादवः । ' अथ ना करपल्लव: । बाहौ

किसलय प्रख्यकरेऽप्येष नृषण्डयोः' इति केशवः ॥ ७९ ॥
 

 
हस्ते विराजति तवाभयमुद्रितेऽस्मि-

न्
नव्याजकोमलरुचिकराभिरामे

वज्रोर्मिकांशुनिकरः कमलाधिराज्य.
 

पट्टाभिषेक सलिलौघ इवावदातः ॥ ८० ॥
 

 
हे जनार्दन, अभयमुद्रिते अभयामिभिनयेन संजातमुद्रे

अव्याजकोमलेन अलंकारादिहेत्वन्तरमनपेक्ष्य हस्तसौन्दर्या-

हेन रुचिप्रकरेण प्रभासमूहेन अभिरामे तव हस्ते अवदात:

शुभ्रवर्ण : पीतवर्णो वा । 'अवदातः सिते पीते प्रधाने शुद्ध

एव वा' इति केशवः । वनोज्रोर्मिकांशुनिकरः प्रत्युप्तवजथ-
ज्रस-