2023-03-31 01:01:28 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
महापुरुषस्य यद्रूपं वर्णितम् 'अहोरा
पम्' इति तस्य धारकं तद्रूपमास्थाय संनिदधानं मन्ये । अ-
त्रोपमारूपकोत्थापितः स्वरूपोत्प्रेक्षालंकारः ॥ ७६ ॥
संवर्तजृम्भित
पश्यामि दक्षिणकरे त
दैत्यौघसिन्धुपतिमन्थमहाचलस्य
बाहो: प्रतापघनमिद्धमिवोद्गतं ते ॥
तब
तव दक्षिणकरे संवर्ते प्रलये जृम्भितं विकर्तनं सूर्यमिव
दुर्निरक्षं चक्रराजं चक्राणां राजानं सुदर्शनं दैत्यौघ एव सि-
न्धुपतिर्नदीपतिः तस्य मथने मन्थमहाचलस्य मन्थानरूपम-
हाशैलस्य त्वद्
वमिव पश्यामि । 'घनाः कठिनसंघातमेघकाठिन्यमुद्गराः '
इति केशवः । अत्रोपमारूपकोत्थापितः स्वरूपोत्प्रेक्षालंकारः ॥
आभाति देव विधृतस्तव सव्यपाणा-
वन्तर्बहिश्च शुचिरच्युत पाञ्चजन्यः ।
अन्तेवसन्निव गलस्य गुरो
ध्वान