This page has not been fully proofread.

९२
 

 
नीति ताद्र्रूप्यात्सर्ववर्णता । नवसु रत्नेषूक्तानां पञ्चानां प्राश-

स्त्यं च रत्नशास्त्रेऽभिहितम् – 'व्युप्तानि वज्रवरमौक्तिकप-

झरागगारुत्मतोपलसुरेश्वररत्नवर्यैः । धार्याणि भूपतिभिराभर-

णानि लक्ष्मीसौभाग्यदान्यपररत्नकृतानि नैवम् ॥ वैदूर्यगो-

मेधकपुष्परागप्रवालरत्नानि तथा नृपाणाम् । शोभावहान्य-

ल्परुचीनि सार्धं तैर्धारितानि श्रियमावहन्ति ॥' इति ।

यद्यपि ' श्वेतालोहितपीतमेचकतया च्छायाश्चतस्रः क्रमात्'

इति वज्रस्य वर्णचतुष्टयमुक्तं तथापि पीतवर्णमेव प्रशस्तम्,

'वज्रं विद्युत्प्रभं स्निग्धं सुन्दरं लघुलेखनम् । षडरं तीक्ष्ण-

धारं च सुसौम्यारं श्रियं दिशेत् ॥' इति वचनात् । इत्येवं

वैजयन्ती सर्ववर्णा सर्वविधसौरभयुक्ता च भगवद्धार्यपुष्पदा-

मत्वात् । एवं श्लेषमूलभगवत्सारूप्यप्राप्तौ तत्समाश्रयणस्य

हेतुत्वसंभावनाच्लेषोत्थापितो हेतूत्प्रेक्षालंकारः ॥ ६९ ॥
 

 
ताराभिरामपरिणाहलसत्सिताभ्रं

तापिञ्छमेचकमुरः शरदन्तरिक्षम् ।

प्राध्यैव देव तव कौस्तुभ पूर्णचन्द्रः

पूर्णा बिभर्ति पुरुषोत्तम कान्तिरेखाम् ॥
 

 
हे देव पुरुषोत्तम, तारै: शुद्धमौक्तिकैः अभिरामे परि-

गाहे विस्तारे लसन्सिताश्रोऽनुलेपनकर्पूरो यस्य तत्तथो-