This page has not been fully proofread.

९२
 
नीति ताद्र्प्यात्सर्ववर्णता । नवसु रत्नेषूक्तानां पञ्चानां प्राश-
स्त्यं च रत्नशास्त्रेऽभिहितम् – 'व्युप्तानि वज्रवरमौक्तिकप-
झरागगारुत्मतोपलसुरेश्वररत्नवर्यैः । धार्याणि भूपतिभिराभर-
णानि लक्ष्मीसौभाग्यदान्यपररत्नकृतानि नैवम् ॥ वैदूर्यगो-
मेधकपुष्परागप्रवालरत्नानि तथा नृपाणाम् । शोभावहान्य-
ल्परुचीनि साधं तैर्धारितानि श्रियमावहन्ति ॥' इति ।
यद्यपि ' श्वेतालोहितपीतमेचकतया च्छायाश्चतस्रः क्रमात्'
इति वज्रस्य वर्णचतुष्टयमुक्तं तथापि पीतवर्णमेव प्रशस्तम्,
'वज्रं विद्युत्प्रभं स्निग्धं सुन्दरं लघुलेखनम् । षडरं तीक्ष्ण-
धारं च सुसौम्यारं श्रियं दिशेत् ॥' इति वचनात् । इत्येवं
वैजयन्ती सर्ववर्णा सर्वविधसौरभयुक्ता च भगवद्धार्यपुष्पदा-
मत्वात् । एवं श्लेषमूलभगवत्सारूप्यप्राप्तौ तत्समाश्रयणस्य
हेतुत्वसंभावनाच्लेषोत्थापितो हेतूत्प्रेक्षालंकारः ॥ ६९ ॥
 
ताराभिरामपरिणाहलसत्सिताभ्रं
तापिञ्छमेचकमुरः शरदन्तरिक्षम् ।
प्राध्यैव देव तव कौस्तुभ पूर्णचन्द्रः
पूर्णा बिभर्ति पुरुषोत्तम कान्तिरेखाम् ॥
 
हे देव पुरुषोत्तम, तारै: शुद्धमौक्तिकैः अभिरामे परि-
गाहे विस्तारे लसन्सिताश्रोऽनुलेपनकर्पूरो यस्य तत्तथो-