This page has been fully proofread once and needs a second look.

८६
 
ऽपवरकालये । अन्नेऽभौग्नौ कुक्षिकुक्षिस्थजन्तौ पनसकण्टके ॥
'
इति केशवः ॥ ६२ ॥

 
ऊर्
ध्येवं विरित्रिञ्चिभवनात्तव नाभिपद्मा-

द्रोमावलीपदजुषस्तमसः परस्तात् ।

मुक्तौघमण्डिमुरःस्थलमुन्मयूखं
 

पश्यामि देव परमं पदमेव साक्षात् ॥

 
विरिश्ञ्चेर्भवनादुत्पत्तिस्थानात्, पक्षे निकेतनात् नाभिप-
भा

द्मा
दूर्ध्वं रोमावलीपदजुषः रोमावलीति शब्दं भजतः तमसः

परस्तात्, मुक्तानां मौक्तिकानाम्, पक्षे मुक्तिभाजामोघेन

समूहेन मण्डितम् उन्मयूखमुज्ज्वलं तव उर: रःस्थलं साक्षात्प-

रमं पदमेव पश्यामि उत्प्रेक्षे । अत्र भवनतमः शब्दश्लेषेण

रोमावलीति नाममात्रेण भेदो वस्तुतस्तु तम एवेत्यतिशयो-

क्त्या चोत्थापितः स्वरूपोत्प्रेक्षालंकारः ॥ ६३ ॥
 

 
सालेलैरुदंशुचपरवललन्ति त्नललन्तिकाख्यैः

स्फीतोल्लसत्कुसुमया वनमालया च ।

विभ्राजते विपुलमेतदुरस्त्वदीय-

मन्तःपुरं जलधिराजकुमारिकायाः ॥६४॥

 
उदंशुचया ऊर्ध्वप्रसृतकिरणनिकरा या रत्नललन्तिकाः

स्यूतैः पद्मरागरत्नैः मौक्तिकैरिव कृतानि लम्बमानानि कण्ठा-