This page has not been fully proofread.

८३
 
शात्प्रायो वेदानुसारेण स्वकृतेष्वपि प्रन्थेषु शब्दान्प्रयुञ्जते ।

अतो जैमिनिना 'नाभ्या आसीदन्तरिक्षम' इति श्रुतौ प्रथमा

पञ्चम्योर्व्यत्ययं दृष्टा तद्वदिदं सूत्रं कृतमिति । अस मध्यभागे

गगनत्वाध्यवसायरूपयातिशयोक्त्योत्थापितोऽनुमानालंकारः ।

उत्तरत्राक्यं तदुपपादकं तस्याप्युपपादकं तदुत्तरवाक्यमिति

काव्यलिङ्गम । एतेषां च संकरः । नाभ्या इति श्रुतीत्यत्र

श्रुच्छब्दात्संपदादिक्किबन्तात्सप्तमी ॥ ५९ ॥
 

 
आरोपमध्यवमितिं च विना तवास्यां

नाभौ सरःपदमुपैतु कथं न वृत्तिम् ।

साक्षादियं सरमिजस्य समुद्रशायि.

नुत्पत्तिभूरिति हि नायक नायमूह ॥

 
प्रसिद्धादुपमानादुपमेयस्य भेदमनूध ताद्रूप्यमात कल्पन-

मारोपः । यथा 'अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः' इति ।

तस्य प्रसिद्धोपमानाभेदकल्पनमध्यवसायः । यथा 'अवतीर्य

हरिः साक्षादेष रक्षति मेदिनीम्' इति । अन्येषां नाभौ तदु-

पमानवाचकपदमारोपेणाध्यवसायेन वा प्रवर्तते न तु वाचक-

तयेति वस्तुस्थितिः । सा भगवन्नाभावन्यथा क्रियते । आरो-

पमध्यवसितिं च विनैव तवास्यां नाभौ सरः पदं वृत्तिं प्रवृत्तिं

कथं नोपैतु ? प्राप्तुमर्हत्येव । हे समुद्रशायिन्, नायक स्वा-