This page has not been fully proofread.

त्रं पश्यन्स्वं रूपं पापमलिनतया तद्विपरीतं यथा मन्यते तद्व-

दित्यपि प्रतीयते । तेनोपमालंकारध्वनिः । जानुद्वयस्य मणि-

दर्पणत्वेनो क्षणादुत्प्रेक्षा मन्ये इति तद्वाचक प्रयोगाच्च । उत्प्रे-

क्षायां निमित्तमुत्तरार्धेनोक्तम् ॥ ५५ ॥
 

 
करो: किमन्यदयतामुपमानभावं

वामस्य दक्षिणममुष्य च तं विहाय
|
रम्भादयः सदृठा इन्युचित किमेत

ध्यस्
योर्वशी सुभग मापि विभूतिलेशः ॥
 

 
हे सुभग सुन्दर, तव ऊरो: वामस्य दक्षिणम् अमुष्य

दक्षिणस्य तं वामं च विहाय किमन्यदुपमानभावमयतां प्रा-

प्
नोतु ? अन्यत्किमप्युपमानत्वं नार्हतीत्यर्थः । शङ्कितोपमाना-

न्तरनिरासेन तदुपपादकमुत्तरार्धम । रम्भादयः रम्भा गज-

कर इत्याद्याः सदृश: भगवदूरोः सदृक्षा इत्येतदुचितं किम् ?

नैवावोचितम । कुतः ? यस्य भगवदूरोः सा स्वर्वेश्यास्वतिसु-

न्दरीति प्रसिद्धा उर्वश्यपि विभूतिलेश: भगवदूरो: प्रसूता

हि सा पुराणेषु प्रसिद्धा । अत्रोर्वशीप्रतिकोटितया रम्भादब

इत्यनेन रम्भातिलोत्तमादयोऽपि प्रतीयन्ते । तत्प्रतीतिमपेक्ष्य

कैमुतिकन्यायोपन्यास इति श्लेषसंकीर्णोऽर्थापस्यलंकारः ।.

उतरवाक्यार्थः पूर्वदाक्यार्थोपपादक इति काव्यलिङ्गम । पू
 
-