This page has not been fully proofread.

इति हेत्वलंकारस्य लक्षणोदाहरणे । चन्द्रोदयस्य मानिनी-

मानविच्छेदा हेतुत्वेऽपि चतुर्ध्या प्रतीतं तदुद्देश्यकत्वमस्तीति

तेन रूपेण कल्पितो हेतुः । एवमप्रस्तुतचन्द्रगतभगवञ्च्चरणन-

खमयूखलेशपरिणतिविशेषत्वात्प्रेक्षणाद्वर्णनीयत्वेन प्रस्तुतो भग-
वञ्

वच्
चरणनखमयूखभूमा प्रतीयते इत्य प्रस्तुतप्रशंसालंकारः । 'प्र-

स्तुतस्यावगत्यर्थ यदप्रस्तुतवर्णनम् । अप्रस्तुतप्रशंसा सा किंचि-

त्संबन्धसंश्रया ॥' नैषधचरिते- 'हृतसारमिवे न्दुमण्डलं दमय-

न्तीवदनाय वेधसा । कृतमध्याबिलं विलोक्यते धृतगम्भीर-

ख़नीखनीलिम ॥' इति तल्लक्षणोदाहरणे ॥ ५० ॥

 
पादानमत्सुरशिरोमणिपद्मरागा
 
-
न्मथः स्फुरत्सहजरुक्प्रकरान्करायैःग्रैः

मुक्तामयान्विदघतां प्रकटं मुरारे

जैवातृकत्वमुचितं ननु ते नखानम् ॥५१॥
 

 
हे मुरारे, पादयोरानमतां सुराणां शिरोमणिपद्मरागान्

चूडामणिरूपानरुणमणीन् स्फुरत्सहजरुक्प्रकरान् स्फुरन्त: प्र-

काशमानाः सहजा: स्वाभाविकाः अरुणवर्णाः रुक्प्रकराः

दीतिनिकराः येषां ते | पक्षे स्फुरन्धःतः अभिव्यक्ताः सहजाः

जन्मप्रभृत्यनुवृत्ताः अत एव दुःसाधाः रुक्प्रकरा: नाना-

बिधव्याधिसमूहा येषां ते । तथाभूतानपि सद्यः स्वसमा-