This page has not been fully proofread.

૭૨
 
6
 
मत्वा चित्तहगर्णवेभ्यः ' चन्द्रमा मनसो जातः' इति श्रुतेः

भगवञ्श्चित्तादत्रिनयनात्कलशाम्बुधेश्च अजनि जातः किम् ?

दीपजनबुध--' इत्यादिना कर्तरि चिण् । आत्मा जीवे
वृ

धृ
तौ देहे स्वभावे परमात्मनि' इत्यमरः । अत्राधिगन्तुमिति

फलोत्प्रेक्षा धूधृतेर्ण्ष्य इति कविप्रौढोक्तिकल्पितेर्ष्यासंबन्धातिश-

योक्त्या स्वात्मान इति नखेषु चन्द्रताद्रूप्यातिशयोक्त्या चो-

त्यापितेति संकरः ॥ ४८ ॥
 

 
भासा पदं तब रमाधिप भूषयन्ति

संसेवकांश्च विबुधान्परितोषयन्ति
|
नाथ क्षिपन्ति च तमांसि नखेन्दवस्ते

संशोषयन्त्यपि तु भक्तभवाम्बुराशिम् ॥
 
:
 

 
हे नाथ रमाधिप, ते तव नखेन्दवः नखा एवेन्दवः तव

पदं चरणं पक्षे विष्णुपदमाकाशं भासा भूषयन्ति, संसेवका-

न्सम्यक्सेवां कुर्वतः विबुधान् विवेकिन: परितोषयन्ति च
,
पक्षे चन्द्रकलामृतनिषेवणं कुर्वतो विबुधान्वह्नयादीन् तर्प -

यन्ति, तमांसि क्षिपन्ति च । अपि तु एवं प्रसिद्धचन्द्रसाम्ये

सत्यपि भक्तानां भवाम्बुराशिं संशोषयन्ति । अत्र आपाततो

न्यूनव्यतिरेकः, विवेचने त्वधिकव्यतिरेकः । तस्य श्ले
 
सै
षैः
सं
करः ॥ ४९ ॥