This page has not been fully proofread.

सादृश्यं विचार्य ततः कृतापराधम् अत एव हि तत्सरोजमु-

पेत्य रेखाच्छलेन पद्मरेखाव्याजेन अनयोरुभयो: सेवामपरा-

धक्षालणार्थं विदधाति इति शङ्के । अत्र नेयं कमलरेखा, किं

त्वपराधपरिहारार्थ सदा सेवां कुर्व त्प्रसिद्धं कमलमेवेति च्छ-

लशब्देन प्रतीतेः कैतवापह्नुतिरलंकारः । तस्याः साम्यानुचि-

न्तनाद्यतिशयोक्त्या संकरः । मणिशेखरेत्यतिशयोक्त्या संसृष्टिः ॥

 
लेखाधिनाथ वनपल्लव धैर्चोरे

रेखामयं पदतले कमलं यदेतत् ।

तत्रैव विश्रमजुषोऽच्युन रागलक्ष्म्या
याः
क्रीडानिशान्तकमलं तदिति प्रतीमः ॥
 

 
हे अच्युत, लेखाधिनाथो देवेन्द्रः तस्य वनं नन्दनं

तत्संबन्धिनां पल्लवानां कल्पवृक्षप्रवालानां यद्धैर्यमरुणिमोत्क-

र्षा
भिमानकृतं तस्य चोरे मोषकंके तव पदतले रेखामयं रेखा-

रूपं यत्कमलं तदेतत् तत्रैव त्वत्पदतल एव विश्रमजुषः वि.
-
श्रान्ते: परां काष्ठां प्राप्तवत्याः रागलक्ष्म्याः रागसंपद: क्रीडा-

निशान्तकमलं लक्ष्मीः कमलवासिनीति तस्याः क्रीडागृहरूपं

कमलं प्रतीमः जानीमः । तत्रैव विश्रमजुष इत्यतिशयोक्ति-

गर्योभो लक्ष्मीशब्दश्लेषगर्भत्रश्च स्वरूपोत्प्रेक्षालंकारः । तस्य धैर्य-

चोरे इत्यतिशयोक्त्या संसृष्टिः ॥ ४६ ॥