2023-04-01 05:56:10 by Vidyadhar Bhat
This page has not been fully proofread.
  
  
  
  सादृश्यं विचार्य ततः कृतापराधम् अत एव हि तत्सरोजमु-
  
  
  
  
  
  
  
पेत्य रेखाच्छलेन पद्मरेखाव्याजेन अनयोरुभयो: सेवामपरा-
  
  
  
  
  
  
  
धक्षालणार्थं विदधाति इति शङ्के । अत्र नेयं कमलरेखा, किं
  
  
  
  
  
  
  
त्वपराधपरिहारार्थ सदा सेवां कुर्व त्प्रसिद्धं कमलमेवेति च्छ-
  
  
  
  
  
  
  
लशब्देन प्रतीतेः कैतवापह्नुतिरलंकारः । तस्याः साम्यानुचि-
  
  
  
  
  
  
  
न्तनाद्यतिशयोक्त्या संकरः । मणिशेखरेत्यतिशयोक्त्या संसृष्टिः ॥
  
  
  
  
  
  
  
   
  
  
  
लेखाधिनाथ वनपल्लव धैर्ग यचोरे
  
  
  
  
  
  
  
रेखामयं पदतले कमलं यदेतत् ।
  
  
  
  
  
  
  
तत्रैव विश्रमजुषोऽच्युन रागलक्ष्म्या
  
  
  
  याः
  
  
  
क्रीडानिशान्तकमलं तदिति प्रतीमः ॥
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
हे अच्युत, लेखाधिनाथो देवेन्द्रः तस्य वनं नन्दनं
  
  
  
  
  
  
  
तत्संबन्धिनां पल्लवानां कल्पवृक्षप्रवालानां यद्धैर्यमरुणिमोत्क-
  
  
  
ष
  
  
  
र्षाभिमानकृतं तस्य चोरे मोषकंके तव पदतले रेखामयं रेखा-
  
  
  
  
  
  
  
रूपं यत्कमलं तदेतत् तत्रैव त्वत्पदतल एव विश्रमजुषः वि.
  
  
  
  -
  
  
  
श्रान्ते: परां काष्ठां प्राप्तवत्याः रागलक्ष्म्याः रागसंपद: क्रीडा-
  
  
  
  
  
  
  
निशान्तकमलं लक्ष्मीः कमलवासिनीति तस्याः क्रीडागृहरूपं
  
  
  
  
  
  
  
कमलं प्रतीमः जानीमः । तत्रैव विश्रमजुष इत्यतिशयोक्ति-
  
  
  
  
  
  
  
गर्योभो लक्ष्मीशब्दश्लेषगर्भत्रश्च स्वरूपोत्प्रेक्षालंकारः । तस्य धैर्य-
  
  
  
  
  
  
  
चोरे इत्यतिशयोक्त्या संसृष्टिः ॥ ४६ ॥
  
  
  
   
  
  
  
  
पेत्य रेखाच्छलेन पद्मरेखाव्याजेन अनयोरुभयो: सेवामपरा-
धक्षालणार्थं विदधाति इति शङ्के । अत्र नेयं कमलरेखा, किं
त्वपराधपरिहारार्थ सदा सेवां कुर्व
लशब्देन प्रतीतेः कैतवापह्नुतिरलंकारः । तस्याः साम्यानुचि-
न्तनाद्यतिशयोक्त्या संकरः । मणिशेखरेत्यतिशयोक्त्या संसृष्टिः ॥
लेखाधिनाथ
रेखामयं पदतले कमलं यदेतत् ।
तत्रैव विश्रमजुषोऽच्युन रागलक्ष्म्
क्रीडानिशान्तकमलं तदिति प्रतीमः ॥
हे अच्युत, लेखाधिनाथो देवेन्द्रः तस्य वनं नन्दनं
तत्संबन्धिनां पल्लवानां कल्पवृक्षप्रवालानां यद्धैर्यमरुणिमोत्क-
ष
र्षाभिमानकृतं तस्य चोरे मोष
रूपं यत्कमलं तदेतत् तत्रैव त्वत्पदतल एव विश्रमजुषः वि
श्रान्ते: परां काष्ठां प्राप्तवत्याः रागलक्ष्म्याः रागसंपद: क्रीडा-
निशान्तकमलं लक्ष्मीः कमलवासिनीति तस्याः क्रीडागृहरूपं
कमलं प्रतीमः जानीमः । तत्रैव विश्रमजुष इत्यतिशयोक्ति-
गर्
चोरे इत्यतिशयोक्त्या संसृष्टिः ॥ ४६ ॥