This page has not been fully proofread.

६७
 
इति 'आमोदो मुत्सुगन्धयोः' इति 'मरुद्देवसमीरयोः' इति

च शब्दरत्नाकरः । एवंभूतं तव पदं शतपत्रं पद्ममेव शङ्के ।

त्र कल्याणशाली त्याद्यर्थश्लेषेण आसेवकेत्याद्यभङ्गशब्दश्लेषेण

चोत्थापितः स्वरूपोत्प्रेक्षालंकारः ॥ ४३ ॥
 
स्पर्श

 
स्पर्शं
गयोः समधिगम्य झटित्यहल्या

देवी च भूरभवदुज्झिन सर्वपा
पङ्का |
ताभ्यां घंटेन मस्त। भवतः पदाभ्या.
-
माजन्नपङ्कः कथमम्बुजस्य ॥ ४४ ॥
 
1
 

 
अहल्या देवी भूर्वसुंधरा च ययोः स्पर्शं समधिगम्य सं-

प्राप्य झटिति तदैव उज्झितसर्वपङ्का व्त्यक्तसमस्तपापा अभ-

वत्, ताभ्यां भवतः पदाभ्याम् आजन्म जन्मप्रभृति पङ्क एव

वसतिर्यस्य । पङ्कस्य पापस्य वसतेरित्यपि विवक्षितम् ।

तस्याम्बुजस्य समता कथं घटेत ? स्वपापमपि क्षालयितुमक्ष-

मस्य तथाभूताभ्यां भवतः पदाभ्यां समता घटत इति संभा-

बनापि नास्तीत्यर्थः । अत्र वाक्यार्थहेतुकं पदार्थहेतुकं च का-

त्र्यलिङ्गमलंकारः । द्वयोरपि पङ्कशब्दश्लेषेण संकरः । 'पङ्को-

ऽस्त्री कर्दमैनसोः' इति यादवः । धरण्यहल्ययोरेकक्रियान्वय-

रूपेण तुल्ययोगितालंकारेण वाक्यार्थहेतुकस्य काव्यलिङ्गस्य

संकरः । कृष्णावतारं कृतबतो भगवतः पादस्पर्शा- ब्रूमेरिन्द्र-