This page has not been fully proofread.

€8
 
हनुमानब्धिमतरहुष्करं
किं महात्मनाम् ॥ इत्यर्थान्तरन्यास-
लक्षणोदाहरणे ॥ ४२ ॥
 

 
कल्याणशालिकमलाकरलालनीय-

मामेवक श्रुतिमनोहरनादिहंसम् ।

आमोदमेदुर मेरुन्नमितालिकान्तं
 
किं महात्मनाम् ॥ इत्यर्थान्तरन्यास-

तवेश्वर पदं शतपत्रमेव ॥ ४३ ॥
 

 
हे ईश्वर स्वामिन्, कल्याणैर्मङ्गलै: शाली श्लाघ्यः । 'शा-

लृ श्
लाघायाम' इति धातोः कर्मण्यौणादिकः । 'शालि स्या-

लाध्यं शालि मनोरमम' इति केशवः । कल्याण श्रेष्ठ इति

बा। 'शालिश्रेष्ठौ समावुभौ' इत्युक्तशेषाध्याये शब्दरत्नाकरः ।

तेन कमलायाः करेण संवाहनक्रियया कमलप धारणेन च

लालनीयम् आ समन्तात् सेवकाः श्रुतिमनोहरनादिनः वे-

दानां यो मनोहरो नादः, पक्षे श्रोत्रसुखो नादः, वद्वन्तो

हंसा यतयः पक्षिणश्च यस्य तत्तथोक्तम्, आमोदेन हर्षेण

मेदुरैः सान्द्रैर्मरुद्भिर्देवैः नमिता नतिं प्रापिता अलिकानां

ललाटानामन्ता यस्मिंस्तत्तथोक्तम्, पक्षे आमोदेन पद्मसौर-

भेण मेदुरैः सान्द्रैः मरुद्भिर्मारुतैः नमिता आनीताः ये अल-

यो भृङ्गाः तैः कान्तम् । 'हंसोऽर्के विहगे विष्णौ जीवे वेव-

वृषे स्मरे । निःसपत्ननृपे भिक्षाषौ' इति 'ललाटमलिकं फालन
 
,