This page has been fully proofread once and needs a second look.

UKY
 
न्तादृक्पातकैतवात् ॥' इति तल्लक्षणोदाहरणे । कथयन्तीत्य-

भिव्यञ्जनमेव स्पष्टतया कथनत्वेनाध्यवसितम् ॥ ४१ ॥
 

 
पद्मोपमात्पदयुगास्तव रत्नगर्भा

जातेति पद्मसदृशाकृतिमाहुरेनाम् ।
कार्य

कार्यं
हि कारणगुणानतिवर्ति लोके
 
BI
 
प्राय:

प्रायः
पतङ्गपतिवाह बिविलोकयामः ॥

 
रत्नगर्भा वसुंधरा पद्मोपमात्पद्मसदृशात् तव पदयुगाज्जा-

ता। 'पद्भ्यां भूमि:मिः--' इति मन्त्रवर्णात् । इति हेतोः एनां

वसुंधरां पद्मसदृशाकृतिमाहुः पौराणिकाः । भूवलयपद्मस्य

मध्यगतः काञ्चनगिरिः कर्णिका । तां परितः केसराचलाः ।

तो बहि:हिः पत्राचला इति हि विष्णुपुराणादिषु प्रतिपादितम् ।
रा

वा
मनपुराणेऽप्युक्तं प्रह्लादकृतभगदन्वेषणप्रस्तावे–- 'भूमिं तु
फा

पङ्कजाका
रां तन्मध्ये कर्णिकाकृतिम् । मेरुं ददर्श शैलेन्द्रं शा-

तङ
म्भं महर्द्धिमत् ॥' इति । उत्प्रेक्षितो हेतुः सामान्योक्त्या

समर्थ्य - कार्यते -- कार्यं कारणगुणानातवर्ति कारणगुणानुसारिगुण-

त लोके प्राय:यः बाहुल्येन बिलोकयामः पश्यामः । हिः प्र-
-
 
। पतन

सिद्धौ । पतङ्ग
पतिवाह गरुडवाहनेति संबुद्धिः । उपमोत्था-
चिमणम्य

पितगस्य
हेतूत्प्रेक्षामूल: सामान्येन विशेषसमर्थनारूपोऽर्या-

बाम:मः । 'उक्तिरर्थान्तरन्यासः स्यात्सामान्यविशेषयोः ।
 
V. 6