This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
"
 
ज्ञात: ? अत एव "यो ब्रह्माणं विदधाति पूर्वं, यो वै वेदांश्च प्रहिणोति

तस्मै " इति प्रथमं सृज्यमानस्य हिरण्यगर्भस्यापि ईश्वरानुगृहीतवेद-

मूलकमेव धर्मज्ञानमिति बोधयति श्रुतिः । किं वक्तव्यमितरेषां !

<error>
अतस्सुष्ठुक्तं</error><fix>अतस्सुष्ठूक्तं</fix> वैदिकेति । "अब्भक्षा वायुभक्षा " इतिवत् वेदैकमेयत्वं

धर्मस्य बोधयति । अत्र धर्मशब्देन प्रवृत्तिधर्म: निवृत्तिधर्मश्च <error>कथ्यते
</error><fix>कथ्येते</fix> ।
उक्तं हि गीताभाष्ये "द्विविधो हि वेदोक्तो धर्मः प्रवृत्तिलक्षणो निवृत्ति-

लक्षणश्च " इति ॥
 
"
 

 
(6
 
-
 
(6
 

 
धर्म एव परमं साधनं नित्यसुखावाप्तौ नान्यदपेक्ष्यमस्तीति कर्म-

मीमांसकाः, तान् कटाक्षयति मार्गेति । तेन परमपुरुषार्थ -साधनीभूत-
ब्रह्मसाक्षात्कार - साधनवेदान्त- विचारहेतुत्वेन संन्यासरूपनिवृत्तिधर्मस्य

तत्साधनवैराग्य -हेतुभूत -चित्तशुद्धिहेतुत्वेन निष्कामकर्मानुष्ठान-रूप-

प्रवृत्तिधर्मस्य च अपेक्षितत्वं, न तु साक्षान्निरतिशय-सुखसाधनत्वं

तदुभयस्येति सूचितम् । तदुक्तं भगवता बादरायणेन " द्वाविमावथ

पन्थानौ यत्र वेदाः प्रतिष्ठिताः । प्रवृत्तिलक्षणो धर्म: निवृत्तिश्च

प्रकीर्तितः " इति । तथाच ब्राह्मणेन उपनयनानन्तरं "वेदो नित्य-

मधीयतां तदुदितं कर्म स्वनुष्ठीयतां, तेनेशस्य विधीयतामपचितिः काम्ये

मतिस्त्यज्यतां । पापौघः परिधूयतां भवसुखे दोषोनुसंधीयतां, आत्मेच्छा

व्यवसीयतां निजगृहात्तूर्णं विनिर्गम्यताम् ॥ संग: सत्सु विधीयतां

भगवतो भक्तिर्दृढाधीयतां, शान्त्यादिः परिचीयतां दृढतरं कर्माशु

संत्यज्यताम् " ॥ इति सोपानपंचकोपदिष्ट -रीत्या ईश्वरार्पणबुध्या

कर्म कुर्वाणेन चित्तं शोधयित्वा विषयेभ्यो विरज्य कर्मभ्य-स्समुपरमितव्यं

इत्येतद्बोधितम् । तदुक्तं मोक्षधर्मेषु "नैतादृशं ब्राह्मणस्यास्ति वित्तं

यथैकता समता सत्यता च । शीलं स्थितिर्दण्डनिधानमार्जवं ततश्चोपरतिः

क्रियाभ्य: " इति ॥ विद्वत्वमस्मात्परं । तत्र प्रवृत्तिधर्मविषये एवं

योजना । "यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति
"
इति छान्दोग्यश्रुत्या क्रियमाणं कर्म, तदंगभूत -मन्त्रार्थज्ञानपुरस्सरं क्रियते

चेत् भूयसे फलायेति बोधितं भवति । तदुक्तं तत्रैव भाष्ये "दृष्टं हि

लोके वणिक्छबरयो: पद्मरागमणिविक्रये वणिजो विज्ञानाधिक्यात्फला-

धिक्यमइति " । निवृत्तिधर्मविषये "संन्यस्य श्रवणं कुर्यात् " इति

विधानात् संन्यासोत्तरकालिक - वेदान्तवाक्य - श्रवणजन्य - परोक्षज्ञानवत्वं
 
""