This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
७५
 
कामः क्रोधो
 
लोभदम्भाभ्यसूयाऽहंकारेर्ष्या-मत्सराद्यास्तु घोराः ।
धर्मा एते राजसाः पुंप्रवृत्ति - र्यस्मादेतत्तद्रजो बन्धहेतुः ॥ ११४॥
 
कामः विषयेच्छा, क्रोधः तदभिघाते जायमान-मानसवृत्तिः
कोपाख्या । लोभः अर्थस्य प्राप्तौ तत्संरक्षणमतिः । दंभः धर्मध्वजित्वं ।
अभ्यसूया परोत्कर्षासहनं । अहंकार: स्वोत्कृष्टत्वज्ञानं । ईर्ष्या गुणेषु
दोषाविष्करणं । मत्सरः अक्षीयमाण-वस्त्वपरित्यागेच्छा । यथा
 
रजः
 
66
 
राजकीयोदपानात् नोदकं पाः इति वृत्तिः । आदिपदेन मद-
दर्पादि-परिग्रहः । एते लोकद्वयेपि भयहेतवः अत एव घोरा इत्युक्तम् ।
यस्मात्कामक्रोधादिविशिष्ट: पुमान् न प्रवृतविरमति कदाचिदपि, सर्व-
दापि यत्किचित्कुर्वाण एवावतिष्ठते अतः एते धर्मा राजसाः ।
कर्मणि भारत संजयति इत्युक्तत्वाद्गीतायां सर्वदा यत्किचित्कर्महेतूनां
एतेषां राजसत्वं । प्रवर्तनालक्षणा दोषा: " इति न्यायसूत्रं । सर्वतो
निवृत्तौ हि सुखं । अत्र कस्यापि निवृत्तिप्रयोजकत्वभावाच्च। "लोभः
प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा । रजस्येतानि जायन्ते विवृद्धे भरतर्षभ
इत्यपि गीता । यस्मात् पुंप्रवृत्तिः एतत् सर्वजनानुभवसिद्धं तत्
मायागुणत्वेन कथितं रजः वन्धहेतुः । कार्यकरणसंघाताध्यासस्यैव बन्धक-
त्वात् अध्यासं विना कर्मासंभवात् रजसः वन्धहेतुत्वं विज्ञेयम् ।
ह्यनध्यस्तात्मभावेन देहेन कश्चिद्व्याप्रियते " इत्यध्यासभाष्यात्
 

 
॥११४॥
 
"
 
इदानीं तमसः शक्ति आवृति विक्षेपशक्ति प्रसरहेतुं सकल-संसारादि-
कारणं निरूपयति । एषेति ।
 
एषावृतिर्नाम तमोगुणस्य शक्तिर्यया वस्त्ववभासतेऽन्यथा ।
सैषा निदानं पुरुषस्य संसृतेः विक्षेपशक्तेः प्रसरस्य हेतुः ॥ ११५ ॥
 
यया शक्त्या वस्तु अन्यथा अवभासते सच्चिदानन्दरूपं वस्तु
अन्तःकरणदेहादिरूपेण भासते एषा आवृतिः आवरणं नाम तमोगुणस्य
शक्तिः । पुरुषस्य संसृतेः दुःखजन्म-जरामरणादिरूपायाः, निदानं आदि-
कारणं । भ्रान्त्या किलानात्मधर्मान् असंसारिणि मन्यते । अतः अयथा-
वस्त्ववभासरूप-भ्रान्तिहेत्वावरणशक्तिरेव संसारनिदानं । एतस्याः