This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
५९
 
चन्दनं च स्त्री च आदिः येषां तानि स्रक्चन्दन - -स्त्र्यादीनि तानि विचित्र

रूपाणि यस्यां सा स्रक्चन्दन - स्त्र्यादिविचित्ररूपा तां स्रक्चन्दन - -स्त्र्यादि-

विचित्ररूपां, स्थूलपदार्थसेवां, पदार्थेषु स्थूलत्वं पूर्वमुक्तम्, अभिमानि-

देवतानुग्रह-प्रयोज्य-सुखदुःखानुभवं, जीव: प्रत्यगात्मा, एतदात्मना स्थूल-

देहात्मना मनोद्वारा स्थूलशरीर -प्रतिफलितस्वरूपेण स्थूलशरीराध्यस्तात्म-

भावेनेति यावत्, स्वयं करोति । स्वप्ने तावत् स्थूलदेहे मनस्संयोगा-

भावात् तत्र स्वरूपप्रतिफलनमपि नास्ति इति तस्य तदा भोगहेतुत्वं

नास्ति, अपितु तदा कल्पितस्य अन्यस्य स्थूलदेहस्यैव वासनामयस्य ।

प्रसिद्धं किल स्वप्ने प्रसिद्ध -स्थूलदेहव्यतिरिक्त-तिर्यग्देवादि-देहरूपेण

भोगान्भुंजत इति । तस्मादस्य वपुषः स्थूलस्य देहस्य जागरे जाग्रदवस्थायां

प्रशस्तिः प्रामुख्यमित्यर्थः । स्वप्नसुषुप्त्योरत्र अभिमानस्यैवाभावादिति

भावः । इत्थं च तयोरवस्थयोरभासमानस्य जाग्रति परं प्रतीयमानस्या-

नात्मत्वं व्यावृत्तत्वात् सिद्धमिति भावः । सर्वावस्थासाक्षिणस्त्वात्मनः

अनुवृत्तत्वादेतभिन्नत्वं सुज्ञानम् ॥ ९१॥
 
-
 

 
यथा कश्चिदपि लोके स्वीयं गृहं स्वात्मत्वेन नमनुते तथा मन्तव्ये
स्थूल

स्थूल
देहे अहंता सुतरां न कार्येत्यभिप्रायेणाह। सर्व इति ।
 

 
सर्वोपि बाह्यः संसारः पुरुषस्य यदाश्रयः ।

विद्धि देहमिदं स्थूलं गृहवद्गृहमेधिनः ॥ ९२ ॥
 

 
संसारो द्विविध: बाह्य आन्तरश्चेति । तत्र आन्तरः सुखदुःख-

कर्तृत्व-भोक्तृत्वादिः । वाबाह्यः जन्मजरामरण-स्थौल्यवाबाल्यादिः । उत्तर-

श्
लोके निरूपयिष्यते बाह्यः सर्वोपि संसार । असंसारिणः पुरुषस्य

यदाश्रयः यत्र तादात्म्याध्यासनिबन्धनः तत् इदं स्थूलंदेहं गृहमेधिनः

गृहस्थाश्रमिणः कुटुम्बिन इति यावत् । गृहवत् सदनवत् विद्धि जानीहि ।

प्रसिद्धं खलु लोके एकं गृहमाश्रित्य वर्तमानः कलत्रादिक -मर्जयति । नहि

गृहस्याप्यभावे विवाहादौ प्रयतते कश्चित् । तथा स्थूलदेहं आत्मत्वेन मन्वान

एव तदीयधर्मान् जरामरणादीन् स्वकीयान्मनुते दुःखमनुभवति च नान्यथा ।

नहि सुषुप्तौ स्थूलदेहाभिमानशून्यस्य जरारोगादिपीडेति भावः । अतः

गृहवदत्यंतभिन्नत्वेन ज्ञेये अहंता न युक्तेति भावः ॥ ९२॥