This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
५५
 
परमपुरुषार्थंभूत-मोक्षप्राप्तिः प्रभवति प्रकर्षण निष्प्रत्यूहं भवति । सत्य-
मित्येव विद्धि अत्र विषये ईषदपि शंकां माकार्षीरिति भावः ॥८३॥
 
मात्रास्तदीया इत्यारभ्य एतदंतं कृतस्य विषयबन्धकत्वनिरूपणस्य
फलमाह मोक्षस्येति । यद्वा इदानीं मुमुक्षोः हेयोपादेये उपदिशति ।
मोक्षस्येति ।
 
मोक्षस्य कांक्षा यदि वै तवास्ति
 
त्यजातिदूराद् विषयान् विषं यथा ।
पीयूषवत्तोष-दयाक्षमार्जव-
प्रशान्तिदान्तीर्भज नित्यमादरात् ॥४॥
 
66
 
आदौ हेयमाह, यदि तव मोक्षस्य वै इत्यवधारणे, मोक्षस्यैवेत्यर्थः ।
कांक्षा इच्छा, अस्ति विषयान् शब्दादीन्, विषं यथा हालाहलमिव, अति-
दुरात्त्यज मनसापि मास्मापरित्यर्थः । अकुर्वन्नपि विध्युक्तं निषिद्धं
परिवर्जयेत् ।
निषिद्धपरिहारेण विहिते लभते मतिम्" इति सूत-
संहितोक्तेः । उपादेयमाह तोष: संतोष:, दया करुणा, क्षमा तितिक्षा,
आर्जवं अकुटिलचित्तता, प्रशान्ति: प्रकर्षेण शमः, दान्ति: वहिरिन्द्रिय-
निग्रहः, तोपदया- क्षमार्जवानां अन्तःकरणधर्मत्वात् अशान्तस्य कुतस्सुख-
मिति गीतावचनात् शमाभावे संतोषादेरसंभवात् अत्र सर्वं शमाधीनमिति
द्योतयितुं प्रशान्तीति प्रेत्युपसर्गसहित शान्तिपदप्रयोगः । एताः नित्यं
संततं, पीयूपवत् अमृतवत्, आदराद् अत्यन्तविश्वासेन भज सेव-
स्वेत्यर्थः ॥८४॥
 
एवं मोक्षसाधनत्वेन विषयवैराग्यं द्रढयित्वा तेष्वाशा यन्निबन्धना
तस्मिन्स्थूलशरीरे आदी अनात्मत्वेन दिदर्शयिषिते सक्तिः त्यक्तव्येत्याह
तत्र सक्ती त्यक्तायां विपयवैराग्यं सुलभमित्यभिप्रायेण । अनुक्षणमिति ।
अनुक्षणं यत्परिहृत्य कृत्यं अनाद्यविद्याकृतबन्धमोक्षणम् ।
देहः परार्थोय-ममुष्य पोषणे यस्सज्जते स स्वमनेन हन्ति ॥८५॥
यत् स्थूलशरीरं परिहृत्य तादात्म्याध्यासात् दूरीकृत्य, अनाद्य-
विद्याकृतवन्धमोक्षणं अनादि: या अविद्या मूलाविद्या, तया कृतः बन्धः