This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
विषयः रूपादिः कृष्णसर्पविषादपि दोषेण तीव्रः तीक्ष्णः, कृष्णसर्पविषे
मारकत्वरूपदोषः यावान् तदपेक्षया तीक्ष्णो दोषः विषये । तत्र हेतुमाह
विषं निहंति भोक्तारमिति । कृष्णसर्पेण दष्टस्य पुरुषस्य नाडीद्वारा
जिह्वासंबद्धं विषं भवतीति स भोक्तेत्युच्यते । अत एव पादादौ सर्पेण
दष्टा अपि तत्र बलवद्वद्धा रज्वादिना, न म्रियंते तद्विषस्य नाडीद्वारा
जिह्वासंबन्धाभावात् । एवं भोक्तारं निहन्ति विषं तस्यासत्वमापादयति ।
अयं विषयस्तु चक्षुषाद्रष्टारमपि निहन्ति, प्रसिद्धं खलु लोके सुंदरं रूपादिकं
दृष्ट्वा कलहायमाना नश्यन्ति जनाः इति । यद्वा कलहाद्यभावेपि स्वयं
तेन विषयेण दूरमाकृष्टचित्तः स्वात्मानं द्रष्टुं न शक्नोतीति स्वाभानापादक-
व्यापारवान् नियमेन भवतीति भावः । तथाच निहन्तीत्यस्य असत्वा-
पादकव्यापारः, अभानापादकव्यापारो वा अर्थः । यथायोग्यमर्थः
 
५२
 
स्वीकरणीयः । तत्र असत्वापादकव्यापारस्य अभानापादकत्वं सिद्धमेव ।
 
द्वितीयस्य तु असत्वापादकत्वं न संभवतीति । वस्तुतस्तु विषयाकृष्ट-
चित्तस्य पुरुषस्य सत्वमपि पुरुषार्थोपयोगाभावात् असत्वमिव भवतीत्यपि
सुवचम् ॥७९॥
 
अतः
 
एवमत्यंतानर्थंकरेपि विषये विचाराभावात्पुरुषः आशां वध्नाति,
तत्रत्यदोषं न परिगणयति मौढ्यात् ततः पुरुषार्थाद् भ्रश्यते ।
मुमुक्षुणा सर्वथापि तदाशा त्यक्तव्या । अन्यथा षडपि शास्त्राणि अर्थतो
जानतोपि मोक्षो दुर्लभ इत्याह । विषयाशेत्यादिना ।
 
विषयाशा - महापाशाद्यो विमुक्तः सुदुस्त्यजात् ।
 
स एव कल्पते मुक्त्यै नान्यः षट्छास्त्रवेद्यपि ॥ ८० ॥
 
:
 
यः पुरुषः सुदुस्त्यजात् चिरकालादभ्यस्तत्वेन दृढविचारमन्तरा
यजात् त्यक्तुमशक्यात्, विषयाशामहापाशात् विषयाशैव महापाशः
बन्धकत्वात् तस्माद्विमुक्तः विशेषेण मुक्तः सुतरां तत्संबन्धरहित
। स एव पुरुष: मुक्त्यै कल्पते समर्थो भवति । अन्य: तदाशापाश-
ट्छास्त्रवेद्यपि न मुक्त्यै समर्थो भवतीत्यर्थः ॥ ८०॥
 
विषयेषु तीव्र वैराग्याभावे अनर्थमाह । आपातेति ।