This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
५१
 
शब्दादीनां मध्ये एकैकं सेवमानस्यापि मृत्युः बन्धः दृष्टः ।

किं पुन: पंचापि कामयमानस्येति सदृष्टान्तमाह हेयत्वसिद्धये ।

शब्दादिभिरिति ।
 

 
शब्दादिभिः पंचभिरेव पंच पंचत्वमापुः स्वगुणेन बद्धाः ।

कुरंग-मातंग-पतंग-मीन-भृंगा नरः पंचभिरंचितः किम् ॥७८॥
 

 
कुरंग: हरिणः, मातंग: गज:, पतंग: शलभः, मीन: मत्स्य:, भृंगः

भ्रमरः एते पंच स्वगुणेन स्वस्वसक्तिविषयेण गुणेन शब्दादीनां गन्धान्तानां

पंचानां मध्ये क्रमेण एकैकेनैव बद्धास्सन्तः पंचत्वं मरणमापुः । एवं

एकैकस्यापि मरणपर्यन्तबन्धप्रयोजकत्वे एतैः पंचभिरिपि अंचितः स्वकीय

सक्त्याश्रयत्वेन विशिष्ट : नरः किं मृत्युं प्राप्नोतीति वक्तव्यमित्यर्थः ।

यथा लोके हरिणं जिघृक्षवः वेणुगानादिमधुरशब्दासक्तं तं चपलं शीघ्रं

बहुदूरं धावन्तमपि निश्चलीकृत्य तच्छब्दश्रवणासक्तं विस्मृतात्मानं

गृण्हंतीति शब्द एक एव हरिणस्य न्धक इति प्रसिद्धम् । एवं वनमध्ये

स्वच्छन्दं विहारी दुर्ग्रहः महानपि मातंग: स्पर्शसुख-लोलुपः तज्जिघृक्षुभिः

वशाद्वारा गृह्यते इति त्वगिंद्रियतृप्तिहेतुः स्पर्श एक एव गजस्य बन्धको

निर्वृत्तः । एवं पतंगः प्रकाशमाने दीपे भास्वररूपदर्शनेन भक्ष्यबुध्या तदीयं

दाहात्म्यं अजानन् तत्र पतित्वा म्रियत इति रूपस्य मृत्युहेतुत्वं प्रसिद्धम् ।

एवं रसगृध्नुः झषः दाशप्रसारितं जालं प्रविश्य म्रियत इति प्रथितम् । एवं

घ्राणतर्पणलालसः भ्रमरः तत्तत्पुष्पाणीव चंपक-सुमं आघ्राय तद्गंध-

सेवनेन पंचत्वमाप्नोतीति च । एवं शब्दादीनां मध्ये एकैकमपि सेव्यमानं

मराणान्तानर्थप्रयोजकं । तत्रापि तिरश्चां पापाभावात् तदानींतन-

शरीरस्य परमनर्थः सम्भवति । शब्दादीनां पंचानामपि विषयाणां सेवनाय

विहितमनाचरन् पापमप्याचरन् नरः लोकद्वयादपि भ्रश्यत इति
 

भावः ॥७८॥
 

 
विषयानुभव: मृत्युहेतुरिति तिष्ठतु । दर्शनमात्रादपि मारयन्विषयः

कृष्णसर्पविषादपि अतिरिच्यत इत्याह । दोषेणेति ।
 

 
दोषेण तीव्रो विषय: कृष्णसर्पविषादपि ।
 

विषं निहन्ति भोक्तारं द्रष्टारं चक्षुषाप्ययम् ॥७९॥