This page has not been fully proofread.

श्रीः ॐ श्रीः
 
॥ श्रीसच्चिदानन्द-शिवाभिनव-नृसिंह - भारती-स्वामि-चरणारविन्दाभ्यां नमः ॥
 
श्रीविवेकचूडामणिः सव्याख्यः
 
सर्व-वेदान्त- सिद्धान्त-गोचरं तमगोचरम् ।
गोविन्दं परमानन्दं सद्गुरुं प्रणतोस्म्यहम् ॥१॥
जन्तूनां नरजन्म दुर्लभ-मतः पुंस्त्वं ततो विप्रता,
तस्माद्वैदिक-धर्ममार्ग-परता विद्वत्व-मस्मात्परम् ।
आत्मानात्म- विवेचनं स्वनुभवो ब्रह्मात्मना संस्थिति,
र्मुक्तिनों शतकोटि जन्मसु कृतैः पुण्यविना लभ्यते ॥२॥
टे-
संसार-सागरनिमग्न-जनोद्दिधीर्षुः
योवातरच्छिव-नृसिंह-गुरुच्छलेन ।
जाड्यान्धकारहरणं करुणासमुद्रं
 
तं दक्षिणास्यमनिशं हृदिभावयामि ॥
ज्ञानस्वरूपे वाग्देवि भगवत्पादपूजिते ।
चूडामणि विवेकादि व्याकुरुष्व मुखान्मम ॥
प्रसन्नानां गभीराणां वचसां देशिकेशितुः ।
भावस्त्वत्कृपया चित्ते भासतां मम शारदे ॥
रत्नगर्भ - गणेशान विघ्नध्वान्त विभाकर ।
निर्विघ्नं पूरयस्वेमां व्याख्यां कारुण्य-शेवधे ॥
चन्द्रमौळीश्वर विभो ब्रह्मविद्या समाश्रित ।
स्वानुभूति प्रयच्छाशु चिन्मुद्रा विलसत्कर ॥
 
भगवद्गीतासु 'अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासुंश्च नानुशोचन्ति पण्डिताः' इतिश्लोकवत् विवेक-चूडामणि-
प्रकरणप्रतिपाद्य-कृत्स्नार्थ- संग्राहकोयं श्लोक: जन्तूनामित्यादिः ॥ आस्ति