This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
एतेन आत्मतत्त्वज्ञाने समस्तदृश्य -प्रविलापनपुरस्सरं ब्रह्ममात्राव-

शेषणं परमकारणमित्युक्तं व्यतिरेकमुखेन अकृत्वेति, दृश्यप्रविलापने तत्त्व -

ज्ञानं नान्यथेति । एवं तत्त्वज्ञाने मुक्तिः नापरथेति च, मुक्तिहेतुत्वं

ज्ञानस्य व्यतिरेकमुखेन कथितम् । तत्रानुरूपं दृष्टान्तमाह। अकृत्वेति ।
 

 
अकृत्वा शत्रुसंहारं अगत्वाखिलभूश्रियं ।
 

राजाहमितिशब्दान्नो राजा भवितुमर्हति ॥६६॥
 
४३
 

 
स्वकीयराज्यभोगप्रतिबन्धकानां शत्रूणां विलयमकृत्वा अखिल-

भूश्रियं समस्तपृथ्वीसंपदं, अगत्वा अप्राप्य, केवलमहं राजेतिशब्दात् नो

राजा भवितुमर्हति राजा भवितुं नो अर्हतीत्यन्वयः । राजत्वे सकलशत्रु-

विलयपुरस्सरं समस्तभूश्रीप्राप्तिः यथा कारणमेवं सकलदृश्य-प्रविलापन-

पुरस्सरं आत्मतत्त्वज्ञानं मुक्तावपीति भावः ॥ ६६॥
 

 
केवलवाबाह्यशब्दःदैः न मुक्तिः अतः प्रयत्नात् तत्त्वज्ञात् आत्मनः तत्त्वं

ज्ञातव्यमित्यमुमर्थं सदृष्टान्तं विस्तरेण कथयति । आप्तोक्तिमिति ।

 
आप्तोक्ति खननं तथोपरिशिलापाकर्षणं स्वीकृति,
 
तिं,
निक्षेपः समपेक्षते न हि बहिः शब्दैस्तु निर्गच्छति ।

तद्वद्ब्रह्म-विदोपदेश-मननध्यानादिभिर्लभ्यते,

मायाकार्यं-तिरोहितं स्वममलं तत्त्वं न दुर्युक्तिभिः ॥६७॥
 

 
लोके तावत् भूमेरन्तस्स्थापितः निक्षेपः हिरण्यादिनिधि:, प्राप्त-

व्यश्चेत् तं दृष्टवतां वा, अंजनविशेषादिना तं विज्ञाय सत्यं कथयतां वा

आप्तानां उक्ति श्रुत्वा भुवं खनित्वा, तत्र निधेरुपरि वर्तमानाच्छादक-

शिलायाः अपकर्षणं अपसारणं कृत्वा प्राप्तव्यः । न तु निक्षेपः निक्षेप इति

शब्दैःहिः निर्गच्छति। तदिदमुक्तं यन्निक्षेप: हिरण्यादिनिधिः स्वफले

आधेये आप्तोक्तितिं खननं भुवः तथा उपरिशिलापाकर्षणं तदनंतरं स्वस्य

स्वीकृतितिं स्वीकारं च समपेक्षते, हिश्शब्दैस्तु न निर्गच्छति, तु-शब्दोव-

घारणे नैव निर्गच्छतीति हि लोके प्रसिद्धं । तद्वत् शिलया भूम्या च आद्व्रिय-

माणनिधिरिव, स्वं स्वकीयं अमलं स्वतश्शुद्धं तत्त्वं यथात्म्यं ब्रह्मेति यावत्,

मायाकार्यतिरोहितं मायया अज्ञानेन तत्कार्येश्च अहंकारादिदेहान्तैः कोशः,
 
शैः